vṛttamālāstutiḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    Bibek Shakya
  • Input Date:
    2018
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Buddhist Studies
  • Sponsor:
    University of the West

 | | vṛttamālāstutiḥ | | 

| | vṛttamālāvivṛtyanvitā | | 


oṁ namo mañjuśriye | | 


jñānaśrīprabhavāṁ vṛttamālāmiva dhiyāṁ nidheḥ | 

jñānaśrīprabhavāṁ vṛttamālāṁ vayamupāsmahe | | 


ihāyaṁ prakarṣapārīṇaguṇagaṇajñānajñānaśrīmitro vṛttamā nta māryamañjuśriyamabhituṣṭūṣuryatiśarīrasaṁjñābhiḥ svacchandaso vṛttabhedānapi pratipipādayiṣurādau tāvatpratipādyavṛttānāṁ sāmānyena prabhedaprastāvanāmāha | 


vṛttamityādi | | 


vṛttaṁ samamardhasamaṁ viṣamaṁ cetyāmananti vāgīśaḥ | 

trividhaṁ parārthavidhaye samāsato vyāsato 'nantam | | 1 | | 


vāgīśo mañjuśriyastava vṛttaṁ caritramāmananti manyanta upadiśanti vā | munīndrā iti śeṣaḥ | kiṁbhūtaṁ tadityāha | samaṁ tulyaṁ śāntarūpamityarthaḥ | ardhasamaṁ takrodharūpam | viṣamaṁ vikaṭakrodharūpam | itītthaṁ saṁkṣepeṇa triprakāraṁ caritaṁ tava kathayanti | vistaratastvekaikasyānantyādanantam | kimarthamityāha | parārthavidhaye parārthakaraṇārtham | | 


vṛttapakṣe tu vāgīśaḥ | piṅgalādayo munayaḥ | vṛttaṁ padyabhedam | samaṁ vaiśvādi | ardhasamamupacitrādi | viṣamaṁ padacaturūrdhvādi | itītthaṁ trividhaṁ samāsata āmananti | atrāpi samādīnāṁ pratyekamanantatvādanantam | taduktam 'anantaḥ padyamārgo 'yaṁ viśeṣaḥ pāṭhaśobhayā' iti | parārthavidhaya iti pūrvavat | athavā paraḥ prakṛṣṭo yo 'rthaḥ | tasya vidhaye pratipādanārtham | vṛttanibaddho hyarthaḥ supratipado bhavati | | 


punaḥ kiṁbhūtaṁ tadvṛttamityāha | pratiniyatetyādi | | 


pratiniyatākṛtirūdaṁ varamunibharyatra nāma saṁgītam | 

chandaḥ padaṁ ca paramaṁ sfurati yathā vividhavinyāsaiḥ | | 2 | | 


yatra yeṣu vṛtteṣu pratiniyatāsvākṛtiṣu mūrtiṣu rūdaṁ prasiddhaṁ nāma varamunibhirbuddhaiḥ saṁgītaṁ saṁbhūya gītam | sthiracakrādisaṁjñā saṁgranthitā | yatra ca cchando 'bhilāṣaḥ | sfurati paśyatāmiti śeṣaḥ | padaṁ paramamiti | pratiṣṭhā ca vyavasthitiśca śreṣṭhaṁ sfurati | kathaṁ sfurati | vividhā ye vinyāsāḥ sattvānāṁ rūcisamāropāstadanatikramaiḥ | astāvasya pākṣikatvāditi bhāvaḥ | | 


vṛttapakṣe tu pratiniyatāsvākṛtiṣu niyatagurūlaghukramasvarūpeṣu | rūdaṁ prasiddhaṁ nāma | varamunibhiḥ piṅgalādibhiḥ saṁgītamidaṁ vaiśvamiyaṁ tanumadhyetyādi | yatra ca cchando gāyatryādi saṁjñeti | kathaṁ vividhā ye vinyāsāstatra tatra gāyatryādi saṁjñāniveśāstadanatikramaiḥ | pāṁ ceti yatiḥ | taccotkṛṣṭaṁ sfurati | atrāpi yathāvividhavinyāsai riti yojyam | 'viśrāmo'rdhe pade bhaṅgaḥ pādāṁśe vakṣyato yatiḥ' iti vacanāt | athavā śuddhavirāḍārṣabhādāvekādisthāneṣu bhāvāt | yateryathā yādṛśā ye vividhā vinyāsāstaiḥ | tadvṛttamāmanantīti pūrveṇa saṁbandhaḥ | tatra pratiniyatākṛtīti sāmānyena śarīrasya prastāvanā | nāmasaṁgītamiti saṁjñāyāḥ | padamiti yateḥ | chandaśceti cchandasaḥ | 


nanu hariharādibhyo guṇāhikye bhagavatastatparihāreṇa stutyarhatā | | tadevaṁ tadguṇagauravaṁ kathamavagatamityāha pratirūpetyādi | | 


pratirūpadarśanādapi śakyāḥ sakalakrameṇa gurūlaghavaḥ | 

vigaṇayituṁ dhīmadbhiḥ kimaparamatrānuyogena | | 3 | | 


pratirūpāḥ pratikṛtayaḥ | taddarśanādapi | ime guravo na kevalaṁ nirūpaṇād guṇagauravādime laghavo guṇalāghavāditi sakalakrameṇa sarvaprakāraṁ vigaṇayituṁ parisaṁkhyātuṁ dhīmadbhiḥ śakyante | taduktam 'rūpamaho yathedamāhlādi paṭe'pi hi nātha tāvakam' iti | ataḥ kimaparaṁ prayojanamatra stutiprastāve'nuyogena paryanuyogena kṛtena kim | nānyadityarthaḥ | | 


vṛttapakṣe tu nanu pūrvācāryapraṇītabhādisaṁjñāmantareṇa kathaṁ niyatagurūlaghukramaniścaya ityāha | rūpāṇi sūtraśrlokāḥ | teṣāṁ pratirūpāṇi prastārāḥ | taddarśanādapi | na kevalaṁ bhādisaṁjñādvāreṇa | ato bhādisaṁjñāṁ vinā kathaṁ gurūlaghukramanirṇaya ityatra praśnena kiṁ phalam | bhādisaṁjñayā granthagauravāt pratipattigau ravācceti bhāvaḥ | | 


idānīmasya granthasya bhaṅgyā pravṛttiprayojanamupadarśayitumāha | prabhavatvityādi | | 


prabhavatu vibhramahataye vicintyamānaṁ tadādarādbhavatām | 

sukṛtimukhābhijanānāṁ vācāṁ nijamekamābharaṇam | | 4 | | 


| | prastāvanā | | 


tadbhagavato vṛttam | ādarādvicintyamānamabhyasyamānaṁ bhavatāṁ vibhramahataye viparyāsaprahāṇāya prabhavatu | śrutamayyā hi prajñayā prathamamavadhārya cintāmayyābhyasyamānamabhyāsaprakarṣādbhagavadvṛttaṁ vibhramasaṁbhraṁśāya bhavati | kiṁbhūtaṁ tadvṛttamityāha | sukṛteti | sukṛtimukhamabhijana utpattisthānaṁ yāsāṁ tāsāṁ vācāṁ nijamanāgantukamasādhāraṇaṁ vā | ekamanyābhāvāt ābharaṇamalaṁkāraḥ | upavarṇyamānena hi vāgīśasya vṛttena sukṛtināṁ vacāṁsyalaṁkriyante | tadanena bhagavato vṛttacintā viparyāsanirāsaprayojanikā | tadvarṇanaṁ ca vācāṁ bhūṣaṇāyālamiti bhavatāmapi santa staccintāvarṇanayoḥ pravṛttirūciteti dṛṣṭādṛṣṭalakṣaṇaṁ pravṛttiprayojanaṁ prakāśitam | | 


vṛttapakṣe tu tatsamādivṛttaṁ tātparyato vicintya mānaṁ bhavatāṁ śrotṝṇāṁ vibhramahataye vṛttaviṣayājñānaprahāṇāya prabhavatu | kathaṁbhūtaṁ tadityāha | sukṛtetyādi | vṛttaṁ hi kavigirāmābharaṇabhūtam | pādabaddha tvena vālmīkinā prathamamavatāritatvāditi | prayojanaṁ pūrvavadavagantavyam | | 


prastāvaneti | abhidhāsyamānasyārthasyopaddhāta ityarthaḥ | | 


dhīgīḥ śrīṇāmiti | | 


dhī-

gīḥ | 

śrī -

ṇām | | 5 | | 


nijai-

kabhūḥ | 

vibhā-

tiyā | | 6 | | 


ekākṣarasyokta nāmnaśchandasaḥ śrīsaṁjñakamidaṁ vṛttam | yadyapi ṣaḍakṣarādibhireva kāvyavartamani vyavahāro dṛśyate naikākṣarādibhirasundaratvāt | taduktaṁ padyaviveke 


uktamatyuktakaṁ madhyā pratiṣṭhā supratiṣṭhayā | 

prāyaḥ prayogabāhyatvādabhavyatvācca nāśritāḥ | | 


tathā ca jayadevaḥ 'gāyatraṁ chandasāmādyam' iti | ratnākare ca 'cchandāṁsi viduḥ ṣaṭkairārabhyaikaika vṛddhibhiḥ pāaiḥ iti | ihāpi vakṣyati gāyatrīva cchandaḥ svādyā iti | padyālaṁkāre 'pi 'gāyatryādīnyeva cchandāṁsi darśitāni | la


iha tu śrlokabandhāntareṇa cchandovṛttanāma noktam | tathāpi saṁbhavamātreṇa nirdeśādadoṣaḥ | kiṁ ca prayogo 'pyanyatra dṛśyate | yathā 


dhīḥ śrīḥ | testām | | 

sarvaiḥ kāryā | buddhe bhaktiḥ | | 

saugataṁ madvalam | 

sūditaṁ yuktibhiḥ | | 

śīlairādyāḥ sarve sattvāḥ | 

saukhyopetāḥ saṁpadyantām | | 

sarvavidājñā yo'nuvidhatte | 

taṁ ca sadarthāḥ ke na bhajante | | 


raṅgaracanāyāṁ ca ' smṛtihetave purūṣottamaḥ | bharatādiṣuddharate lavam' iti | | 


tatra dhīratrānāsravā prajñā | gīranavadyā vāk | śrīḥ laukikalokottarā saṁpattiḥ | tāsāṁ nijā svabhāvasiddhā | ekā advitīyā bhūrbhūmirāśraya utpattisthānaṁ vā | sā nīlotpalapāṇermañjuśriyo mūrtirjayatīti vakṣyamāṇena saṁbandhaḥ | | 


nijaikabhūrvibhāti yeti vdyakṣarasyātyuktanāmnaśchandasaḥ sukhaṁ nāma vṛttam | | 


punaḥ kiṁbhūtā sā mūrtirityāha | tadguṇāśaṁsibhiḥ sevyate cāniśamiti | | 


tadguṇā-

śaṁsibhiḥ | 

sevyate 

cāniśam | | 7   


tryakṣarasya madhyābhidhānasya mṛgī nāmedaṁ vṛttam | 


na kevalaṁ dhīgīḥ śrīṇāṁ nijaikabhūḥ | tasyāstanorye guṇā lakṣaṇānuvyañjanādayastānāśaṁsitumabhilaṣituṁ śīlaṁ yeṣāṁ taiḥ | dhīgīḥ śrīguṇāśaṁsibhirvā surāsurādiṣūgatairvā | suranarapradhānaiḥ sevyate copāsyate yā tanuriti yojyam | | 


kiṁbhūtaistairityāha | samāśrayaskhalanmalairiti | 


samāśraya- 


skhalanmalaiḥ | 

surāsurā-

diṣūdgataiḥ | | 8 | | 


samāśrayo bhagavadāśrayaṇam | tasmāddhetoḥ skhalanto malā rāgādayaḥ kleśā yeṣāṁ taiḥ | tadayamarthaḥ | yata eva te surāsurādipravarā bhagavatastanuguṇamāśaṁsanti | tata eva taiḥ sā sevyate 'niśaṁ tadva śācca skhalanmalatayā krameṇa tadguṇalābhino bhavantīti | 


samāśrayaskhalanmalaiḥ surāsurādiṣūdgatairiti caturakṣarasya pratiṣṭhānāmno jayā nāma vṛttametat | | 


punaḥ kiṁbhūtairityāha | naikabhavīyetyādi | | 


naikabhavīyā-

bhyāsavivṛddham | 

bodhaviśeṣaṁ 

sādhu dadhānaiḥ | | 9 | | 


idaṁ pañcākṣarasya supratiṣṭhākhyasya paṅktināmadheyaṁ vṛttam | uktādisu pratiṣṭhāntasya cchandaḥ pañcakasyāpare'pi vṛttaviśeṣā rājena darśitāḥ | tatraivāvaboddhavyāḥ | naikabhavo nakhāditvānnalopābhāvaḥ | tatra bhavo vṛdhdyāditvācchaḥ | naikabhavīyo'bhyāsaḥ | tena vivṛddho vṛddhiṁ gato yaḥ sa bodha viśeṣo viparyāsādidoṣarahitaḥ | taṁ sādhu śobhanaṁ dadhānaiḥ | etena bhagavadāśrayaskhalanmalatve 'pi tadupadeśā bhāvenāneka janmaparaṁparābhyāsa vivṛddhabuddhiviśeṣasyābhāvānnānalpakalpopa citapuṇyajñānasaṁbhūtabhagavaddehaguṇaviśeṣalābha iti prakāśayati | | 


punaḥ kīdṛśī sā tanurityāha | gītetyādi | | 


gītā gāyatrīva cchandaḥ svādyā sadbhiḥ | 

vṛttaṁ bhāvi śreyo yasyāṁ sadvā vaiśvam | | 10 | | 


yā sadbhirgītā | yathā gāyatrī cchandaḥ su madhya ādyā tathā sāpi cchandasābhilāṣeṇa svādyeva svādyā āsvāanīyā | abhilāṣavṛttirapi cchandaḥ śabdo 'sti | yathā cchandasā hi vacasāṁ pravṛttiriti | yasyāṁ ca tanau viśvasyedaṁ vaiśvaṁ śreyaḥ | vṛttaṁ bhūtam | bhāvi bhaviṣyat | sadvā vidyamānaṁ ca | | 


vṛttapakṣe iyamādyā gāyatrī cchandaḥ su yasyāmidaṁ vaiśvaṁ vṛttam | gāyatrī cchandaḥ svādyāyasyāmiti śaraṇaṁ yāvadadhikṛtaṁ veditavyam | | 


nīlotpalapāṇerityādi yojitam | 


nīlotpalapāṇerlīlānilayasya | 

śāsturjayatīyaṁ mūrtistanumadhyā | | 11 | | 


līlānilayo vilāsabhavanam | tanu kṣāmaṁ madhyaṁ yasyāḥ sā tanumadhyā | | 


vṛttapakṣe gāyatrī cchandaḥ svādyā yasyāmiyaṁ tanumadhyā nāma | | 


prasīdetyādi | | 


prasīda bhagavan vilokaya manāk | 

jaḍaṁ janamimaṁ tvadekaśaraṇam | | 12 | | 


he bhagavan prasīda prasanno bhava | tādṛśaśca mādṛśi | jaḍamajñaṁ janaṁ vilokaya | kiṁbhūtam | tvadekaśaraṇam | tvamekaḥ śaraṇamāśrayo yasyeti hetubhāvena viśeṣaṇam | | 


vṛttapakṣe gāyatrī cchandaḥ svādyā yasyāṁ śaraṇaṁ nāma vṛttam | | 


jājvalītītyādi | | 


jājvalīti śāsanaṁ tvāṁ sametya saugatam | 

sūryadhāma duḥsahaṁ sātirekamuṣṇi hi | | 13 | | 


tvāṁ sametya prāpya | sugatasyedaṁ saugataṁ śāsanaṁ pravacanaṁ tadartho vā | jājvalīti atyartha jvalati | edīpyata ityarthaḥ | hiśabdaḥ sādṛśye | yathā uṣṇi uṣṇasamaye | 'uṣa dāhe' | āuṇādikaḥ pūśāditvāt kanin | sūryadhāma | atireka  ādhikyaṁ tena saha vartate sātirekamadhikaṁ duḥsahaṁ bhavati | tatra sūryatejaḥsthānīyaṁ śāsanam | uṣṇasamayakalpo bhagavān | jājvalītīti ca sātirekaduḥsahatā sucitaiva | | 


vṛttapakṣe uṣṇihi saptākṣare chandasiḥ sātirekam | ūrdhvagāmiparyantamuṣṇihītyadhikāraḥ | padyālaṁkāre 'jātau bahuvacane uṣṇiham ' iti nirdeśo'ntimasya gurūtvajñāpanārthaḥ | iha tu samavṛttaprastāvāt pādāntarasāhacaryādgurūtvasaṁgatiḥ | | 


dadhatyapītyādi | | 


dadhatyapi nikāmaṁ kumāralalitāni | 

tanustava jinānāṁ kumāra lalitaiva | | 14 | | 


kumāralalitāni śiśuceṣṭitāni tava tanurdadhatyapi nikāmamatyarthaṁ lalitaiva manoharaiva | he jinānāṁ kumāra | loke khalu prekṣaṇe prekṣāpūrvāṇi bālavilasitāni na paritoṣamāvahanti | tava tu tanustāni bibhratyapi paritoṣakarīti virodhābhāsaḥ | vineyānurodhena tadāśrayātparihāraḥ | 


vṛttapakṣe uṣṇihi kumāralalitā nāma | | 


jāyata ityādi | | 


jāyate janarāśeryāmanusmarato'pi | 

nirdhutāharabhāvamūrdhvagāmi ca rūpam | | 15 | | 


yāṁ tava tanumanusmarato'nudhyāyato janarāśeḥ | nirdhuto niḥśeṣeṇa dhuto dhvasto'dharabhāvo jātiguṇādibhiradharatā yena tathābhūtaṁ rūpaṁ svabhāvo jāyate | na kevalam | kiṁ tūrdhvagāmi ca jātiguṇādibhirevordhvagamanaśīlamutkṛṣṭapadavartī ti yāvat | | 


vṛttapakṣe uṣṇihi ūrdhvagāmi vṛttam | anyeṣāmuddhatā nāma | | 


punaḥ kiṁbhūtā sā tanurityāha | yadguṇetyādi | | 


yadguṇastutivistarādastasaṅgamanuṣṭubhi | 

dhīramekamudīrayantyuttamaṁ padamudgatāḥ | | 16 | | 


yasyāstanorguṇastutistasyā astasaṅgaṁ svārthāsaktirahitaṁ yathā bhavati tathā vistaraṇāt prathanāt | ghīraṁ paṇḍitamekamadvitīyamudīrayanti kathayanti | ke te | uttamamutkṛṣṭaṁ padamudgatāḥ prāptāḥ | buddhā ityarthaḥ | kasmin viṣaye dhīramudī rayantītyāha | anuṣṭubhi | 'ṣṭubhu stambhe | anekārthatvādiha stutyarthaḥ | anurūpaṁ stobhanamanuṣṭubh | upasargāt sunotītyādinā ṣatvam | ya eva svasukhanirapekṣo mañjughoṣatanuguṇastutīstanoti tamevānurūpastutividhau vijño 'yamiti vyapadiśanti munīndrā ityarthaḥ | athavā astasaṅgamiti dhīramityasya pada mityasya vā samānādhikaraṇam | | 


vṛttapakṣe 'nuṣṭubhi aṣṭākṣare cchandasi uttamaṁ nāma | anuṣṭubhītyadhikāraścitrapadāṁ yāvat | | punaḥ kiṁrūpā tanurityāha | ghoretyādi | | 


ghoraohatāmasāvarūddhabuddhilocanasya | 

ratnayaṣṭidīpikaiva yā samānyabhūjjanasya | | 17 | | 


yā tava tanuḥ | ratnamayī yaṣṭiḥ saiva dīpikā saiva janasya samānyabhūt | sādhāraṇībhavati smeti cvyantaḥ | kiṁbhūtasya janasya | tama eva tāmasam | moha eva tāmasaṁ tattvadarśanavibandhakatvāt | ghoraṁ yanmoha tāmasaṁ tenāvarūddhaṁ buddhilocanaṁ yasya | | 


vṛttapakṣe'nuṣṭubhi samānī nāma | | 


jagattnayetyādi | | 


jagattnayātiśāyinīṁ munīndrasaṁpadaṁ prati | 

sfurantyaśeṣanāyaka pramāṇikāpi saiva naḥ | | 18 | | 


kiṁ ca he aśeṣanāyaka | saivoktarūpā tava tanuḥ no 'smākaṁ pramāṇaṁ pramitiṁ karotīti pramāṇikā paricchedikā | kiṁ prati pramāṇikā | jagattnayamatiśayitumatibhavituṁ śīlaṁ yasyāstathābhūtāṁ munīndrāṇāṁ lokottarasaṁpattiṁ prati | kīdṛśī satītyāha | sfurantī dīpyamānā | anyadapi hi pramāṇaṁ parisfuradeva paricchedakaṁ prameyasya | tathā bhagavato 'pi tanurmahāpurūṣalakṣaṇaiḥ paritaḥ sfurantī munīndrasaṁpadaḥ paricchedikā | yatrākṛtistatra guṇā vasantīti nyāyāt | | 


vṛttapakṣe 'nuṣṭubhi pramāṇikā | | 


tīvretyādi | | 


tīvrakleśaploṣadhvaṁsapraude vaṁśe saṁbuddhānām | 

dhatte bhūṣāṁ bhātīyaṁ te 'mbhode yadvadvidyunmālā | | 19 | | 


iyaṁ te tanuḥ bhātī dīpyamānā satī bhūṣāmalaṁkāraṁ dhatte karoti | kutra | saṁbuddhānāṁ vaṁśe | kiṁbhūte | kleśaiḥ kṛtaḥ ploṣo dāhaḥ | tīvro yaḥ kleśaploṣastasya pradhvaṁsaḥ | tatra praude pragalbhe | kiṁ yatra rocamānaṁ yathā bhūṣāṁ dhatta ityāha | yathā vidyunmālā saudāmanīdāma | ambhodo jalado'pi | tīvraḥ kleśaḥ kliṣṭiḥ ploṣaśca dāhaḥ | tayordhvase praudaḥ | mañjunāthatanorapi bhāsamānayā vidyunmālayā sāmyam | | 


vṛttapakṣe 'nuṣṭubhi vidyunmālā | | 


ketanadaṇḍamityādi | | 


ketanadaṇḍaṁ dadhato'dhyāpayituṁ nītimiva | 

sadgurūlīlā bhavato bhāti jaganmāṇavakam | | 20 | | 


bhavato mañjuśriyaḥ | sadgurūlīlā sadgurośceṣṭā bhāti | kiṁbhūtasya | ketanaṁ cihnamutpalaṁ tadeva daṇḍa iva sanālatvāddaṇḍastaṁ dadhata iti hetubhāvena viśeṣaṇam | kiṁ kartum | jagadeva māṇavaka iva | māṇavako baṭurbālo vā | taṁ dharmanītimadhyāpayituṁ pāṭhayitum | upādhyāyo hyanabhiyuktaśiṣyāṇāṁ bhayopadarśanārthaṁ daṇḍaṁ dhārayannadhyāpayati | | 


vṛttapakṣe'nuṣṭubhi māṇavakam | | 


trijagata ityādi | | 


trijagato nijagatiṁ prathayataḥ pṛthudhiyaḥ | 

karatalaṁ tava calatkisalayaṁ tulayati | | 21 | | 


tava pṛthudhiyaḥ kara eva karatalam, bhūtalavat | taccalatkisalayaṁ tulayati | tadvadityarthaḥ | kiṁbhūtasya | trijagatastraidhātukasya | nijāṁ śubhāśubhakarmādikṣiptāṁ devādigatiṁ nijasvabhāvaṁ vā prathayataḥ kathayataḥ | dharmadeśanāsamaye bhāvābhivyaktyabhinayena pāṇeścalanāccalatpallavena sāmyamuktam | | 


vṛttapakṣe'nuṣṭubhi kisalayam | | 


sādhigama mityādi | | 


sādhigamaṁ samakālaṁ tattvaraseṣu vidhatte | 

viśvamadhīśvara citraṁ citrapadā tava vāṇī | | 22 | | 


he adhīśvara tava vāṇī bhāratī | citrāṇi nānāprakārāṇi padāni yasyāḥ sā tathābhūtā satī | viśvaṁ sarvaṁ vineyajanaṁ samamekakālaṁ tattve raseṣu paramārtharasa viṣaye sādhigamaṁ saprativedhaṁ vidhatte yattaccitra māścaryam | bhagavataḥ khalvabhinnāpi bhāratī vineyānāmāśayabhedena bhidyamānā nānāpadavyañjanaiḥ cara dhamādhatte | | 


vṛttapakṣe'nuṣṭubhi citrapadā | | 


bṛhatyāmityādi | | 


bṛhatyāṁ vibhūtyāṁ ta eke padanyāsamāsādayanti | 

kṣaṇaṁ yatra te labdhalakṣyaḥ kaṭākṣo'pi viśrāntimeti | | 23 | | 


yatra yeṣu | te tava | labdhalakṣyaḥ san kaṭākṣo'pi | na kevalaṁ vacanādi | kṣaṇaṁ viśrāntimeti viśrāmyati | ta evaike tvatkaṭākṣapātapūtā bṛhatyāṁ mahatyāṁ vibhūtyāṁ cakravartyādisaṁpadi padanyāsamāsādayanti pratiṣṭhāṁ labhanta iti yāvat | | 


vṛttapakṣe bṛhatyāṁ navākṣare cchandasi kaṭākṣo nāmāpūrvam | bṛhatyāmiti mudrāparyantamadhikriyate | 


tvaṝśaivetyādi | | 


tvadṝśaiva parimalanād bhavyatāmiyamupagatā | 

bhāti bhūmiriva janatā saṁtatāhitahalamukhī | | 24 | | 


kiṁ ca tvaccakṣuṣaiva parimalanāt paricayāt kāraṇāt | iyaṁ janatā janasamūhaḥ | bhavyatāṁ śāntifalabhājanatāmupagatā satī saṁtatāhitahalamukhī bhūmiriva bhāti | saṁtataṁ nirantaramāhitaṁ halasya mukhaṁ yathā tathā | yathā khalu satatahalamukhaprahatā bhūmirbhāvifalaniṣpattau yogyā tadvaduktarūpāpi janatetyarthaḥ | | 


vṛttapakṣe bṛhatyāṁ halamukī | | 


nanu bhagavannayanārimalanamātreṇa janatābhimatafalaniṣpādanayogyā | na hi halaparikarmamātrādasati salilaseka bījavapanādau bhūmirapi sasyaprabhūtihetuḥ pratīyate | tat kathaṁ tasyā bhavyatāvagatiri tyāha | varadetyādi | | 


varada sā hi saṁjanyate pariṇatistayāsyāṁ yataḥ | 

vacanabījamuptaṁ tvayā falati śāntirūpaṁ falam | | 25 | | 


he varada | tayā tvadṛśā parimalitayā sā kāpi pariṇatiḥ pratisargamupa cīyamānapuṇyasaṁbhārādibhirviśiṣṭātmabhāvāvasthā pāthaḥ sekādibhiriva bhūmyāḥ | hiryasmāt | saṁjanyate saṁtatyā niṣpādyate | yataḥ pariṇatiparaṁparāyāḥ | asyāṁ janatāyām | sāmarthyamavadhārya tvayā vacanameva bījamuptam | śāntiḥ saṁkleśopa śamastallakṣaṇaṁ falaṁ falati niṣpādayati | salilāvasekādiparikarmitāyāṁ bhuvi bījamuptaṁ sasyamiva | | 


vṛttapakṣe bṛhatyāṁ rūpaṁ nāma | | 


kalayitumityādi | | 


kalayitumiha kaḥ śaktastava khalu caritānīśa | 

satamasi samaye toye bhujagaśiśusṛtānīva | | 26 | | 


he īśa | iha jagati tava caritāni khalu niścitaṁ ko'rvāgdarśī kalayituṁ jñātumīśaḥ śaktaḥ | kutra kiṁ yathetyāha | satamasi sāndhakāre samaye | yathā bhujagaśiśoḥ sṛtāni gamanāni | salile sarpasyāpi vicaritāni na lakṣyante prāgeva tacchiśoḥ | tatrāpi sāvatamasasamaye | tathā ca tava caritānītyarthaḥ | | 


vṛttapakṣe bṛhatyāṁ bhujagaśiśusṛtā | | 


bhavādṛśo'pi tarhi bhagavaccaritāparicayena mauna mevocitamityāha | kiṁtvityādi | | 


kiṁtūdasyati dhariyadhvasī tvatkīrtiśrutijanmānandaḥ | 

svapraudipratipattinyastāṁ lokasyānanamudrāmīśa | | 27 | | 


tathāpi he īśa tvatkīrteḥ śrutirākarṇanam | tajjanmā ānando harṣaḥ | lokasya mādṛśo janasya | ānanamudrāṁ caritaviṣaye maunamudasyati kṣipati | kiṁbhūtām | svasyātmanaḥ | praudiḥ prāgalbhyam | tatpratipattyā nyastāṁ niveśitām | yadyasāvātmajñatayā svapraudiṁ pratipannavānnahamasminviṣaye samartha iti tadā dhairyamadhiṣṭhāya tiṣṭhato'syānando 'pi kathamānanamudrāmudasitumīśa ityāha dhairyadhvasrīti | | 


vṛttapakṣe tu bṛhatyāṁ mudrā nāma | | 


śrītyādi | | 


śrīniketa līlācaturaṁ te prāptapāra vidyācaraṇānām | 

bhāti varṣma buddhātmajapaṅktau yadvadambujanmasvaravindam | | 28 | | 


he śriyāṁ niketa nivāsa | punaḥ saṁbodhyate | prāptamadhigataṁ pāraṁ paryanto yena | keṣām | vidyāścaraṇāni ca teṣām | vidyācaraṇānyāryāṣṭāṅgo mārgaḥ | samyagdṛṣṭirvidyā śeṣāṇyaṅgāni caraṇāni | na hyapaśyannacaraṇo vā gantuṁ samartha iti | tisro vā śikṣā vidyācaraṇāni | adhiprajñaṁ śikṣā vidyā | adhiśīlamadhicittaṁ ca caraṇāni | prajñāyāḥ pūrvaparikarmarūpatvāt punaścaraṇaṁ caraṇamiti kṛtvā vidyāyāstu pūrvagrahaṇam | tatpariśudhdyā śīlasamādhipariśuddhitaḥ | tayā hi prajñācakṣuṣaiva paśyaṁstābhyāṁ śīlasamādhibhyāṁ caraṇābhyāmiva gacchan gantavyamanuprāpnotīti vidyācaraṇaśabdena tisraḥ śikṣā nirdiśyante | tava varṣma vapuḥ | buddhātmajānāṁ bodhisattvānāṁ paṅktau parṣanmaṇḍale bhāti | kiṁbhūtam | līlayā vilāsena caturaṁ manoharam | kutra yathā kiṁ bhātītyāha | yathā ambujanmasu kumudotpalādiṣvaravindaṁ mahotpalam | etenāryamañjuśriyaḥ śrīniketatvena prāptavidyācaraṇa pāratvena ca līlācaturasya vapuṣo'parabodhisattvāpekṣayotkarṣa uktaḥ | aravindasyāpi śrīniketatayā līlāyāṁ ca keliviṣaye caturatayā jalajanmāntarāpekṣamutkṛṣṭatvaṁ sfuṭameva | | 


vṛttapakṣe daśākṣare cchandasi paṅktau aravindaṁ nāmāpūrvam | caturṇāmantaścaturantaḥ | tatra līlā bhaṅgiryatiriti yāvat | paṅktāvityadhikāro valayaṁ yāvat | | 


tvāmityādi | | 


tvāmudgītakulodayaśailaṁ prajñālokamupāyarathastham | 

vande jāḍayavikhaṇdanaśauṇḍaṁ trailokīnalinīsavitāram | | 29 | | 


tvāṁ vande iti saṁbandhaḥ | kiṁbhūtam | trayo lokā strailokī | cāturvarṇyāditvena ṣyañi striyāṁ ṣillakṣaṇo ṅīṣ sāmagrīvat | saiva nalinī | tasyāḥ saviteva savitā prakāśakatvāt | udgītaṁ khyātaṁ yat kulam | bodhisattvavaṁśaḥ brāhyaṇādivaṁśo vā | tatraiva parārthaṁ janmasaṁdarśanādudayaśaila iva yasya | āloko raśmiḥ | prajñaivāloko yasya | upāyo bodhisattvānāṁ sarvasattvāparityāgāśayādyanekaprakāraḥ | sa eva rathaḥ saṁsārabhramaṇaśramavinodahetutvāt | taduktam 


bodhisattvarathaṁ prāpya sarvaduṣkhaśramāpaham | 

evaṁ sukhāt sukhaṁ gacchan ko viṣīdet sacetanaḥ | | iti | 


tadeva rūpakālaṁkāreṇādityasādharmyamabhidhāya bhagavataḥ svārthasaṁpat pradarśitā | parārthasaṁpadamāvedayannāha | jāḍyaṁ jagadajñānam | tasya viśeṣeṇa khaṇḍanam | tatra śauṇḍaḥ śaktaḥ | sūryapakṣe jāḍyaṁ śaityam | | 


vṛttapakṣe paṅktau nalinī | ado 'pyapūrvam | | 


buddhetyādi | | 


buddhasutānāmabhyudayorvī bhāti bhṛśaṁ bhūtyā tava nātha | 

śailaviśeṣasyeva śikhābhū rūkmavatī ratnāṅkurakāntyā | | 30 | | 


he nātha | bodhisattvānāmabhyudayasya guṇavibhūterūrvī āśrayatā muditādibhūmirjñānaviśeṣāvasthālakṣaṇā | tava guṇasaṁpattyā bhṛśamatyarthaṁ bhāti | kasya yathā kiṁ kena kīdṛg bhātī tyāha | rūkmaṁ svarṇam | yathā śailaviśeṣasya sumeroḥ kāñcanamayī śikharabhūmī ratnāṅkurāṇāṁ kāntyātyarthaṁ śobhate | tadvat | | 


vṛttapakṣe paṅktau rūkmavatī | keṣāṁcinmate campakamāleyam | | 


niḥśeṣa ityādi | | 


niḥśeṣastava vijayadhvānaṁ tanvan bhrāmyati bhuvanodyota | 

sānandaḥ kṛtinivahaḥ svāmin viṣvagghoṣaṇapaṇavo yadvat | | 31 | | 


bhuvanodyota svāminniti saṁbodhanadvayam | yathā rājādervijayaśabdaṁ vistārayan ghoṣaṇapaṭahaḥ parito bhrāmyati tathā tavāpi ghoṣaṇapaṇava iva kṛtijana iti | śeṣaṁ subodham | | 


vṛttapakṣe paṅktau paṇavaḥ | | 


vāītyādi | | 


vādivrātapravaraśiro'jja śrīdhāmnaste guṇamadhuyogāt | 

dhīman dhirānapi madayantī trailokīvāg vilasati mattā | | 32 | | 


vādivrātānāṁ vāivṛndānāṁ ye pravarāḥ śreṣṭhā | teṣāṁ śiro'bja | vādivrātānāṁ vā pravaraśiro'bja | śiraḥ svabjamivābjamutkṛṣṭatvena maṇḍana bhūtatvāt || śiromaṇivaditi saṁbodhanīyam | tava śrīdhāsro guṇā eva mahūni | tadyogāt saṁbandhataśca tadvācakatvena trailokīvāk svayaṁ mattā satī dhīrānapi tvadguṇākhyāne nirūdyogānapi madayantī utsukayantī vilasati | abjasyāpi śrīdhāmno madhuyogānmattā bhṛṅgādimālā dhīrānapi madayantī vilasati | | 


vṛttapakṣe paṅktau mattā nāma | | 


viśvetyādi | | 


viśvacakravartināṁ jinānāṁ vaṁśabhūṣaṇe tvayi sfuṭaiva | 

mlāyatīva sā kumāratākhyā yā mayūrasāriṇīṣyate tu | | 33 | | 


yā punaḥ sfuṭaiva vyaktarūpaiva mayūreṇa sartuṁ śīlaṁ yasya tasmin kārttikeye kumāratāyā ākhyā prasiddhiriṣyate sā viśvacakravartināmadhipatīnāṁ jinānāṁ vaṁśabhūṣaṇe tvayi kumāre sati mlāyatīva | yatastvaṁ bahūnāṁ trailokyacakravartināṁ vaṁśabhūṣaṇabhūtaḥ kumāraḥ | sa caikasyaiva kāmadhātvīśvarasya śambhoḥ | atastvayi tasya kumāratākhyā mlāyatīvetyarthaḥ | | 


vṛttapakṣe paṅktau mayūrasāriṇī | | 


nānetyādi | | 


nānāratnamarīcimālinī pronmīlannijakāntisaṁpadā | 

pratyaṅgaṁ tava bhūṣaṇāvalī nītā śuddhavirāddarābhavam | | 34 | | 


tava bhūṣaṇāvalī parābhavaṁ nītā prāpitā | kiṁbhūtā | nānāratnānāṁ marīcimālā yasyā asti | vrīhyāditvādiniḥ | kayā | pratyaṅgaṁ pronmīlayantī yā navakumāradaśābhāvinī kāntisaṁpat tayā | he śuddhavirāḍiti saṁbodhanaṁ hetubhāvena | viśeṣeṇa rājata iti virāṭ | yasmāttvaṁ śuddho nirbhūṣaṇo viśeṣeṇa rājasa iti | | 


vṛttapakṣe paṅktau śuddhavirāṭ | | 


pātvityādi | | 


pātu jagattava tattvanayākhyānavidhau karavalgitakam | 

vādipate vyatighaṭṭanato valguninādacaladvalayam | | 35 | | 


he vādipate | tava karayorvalgitakamīṣaccalanaṁ jagat pātu | kutra tadityāha | tattvanayasya paramārthavartmana ākhyānakaraṇakāle | kiṁbhūtam | vyatighaṭṭanato vyākhyānamudrābandhenānyonyasaṁparkāt | valguninādaṁ caladvalayaṁ kaṅkaṇaṁ yatra | | 


vṛttapakṣe paṅkatu valayaṁ nāmāpūrvam | | 


rūpamityādi | | 


rūpaṁ te guṇagaṇamatha kīrtiṁ saṁvīkṣyākhilamidamatiśāyi | 

bibhrāṇaṁ nijaviṣayavirāmaṁ mandaṁ triṣṭubhi jagadupajātam | | 36 | | 


idaṁ tavākhilaṁ rūpamatiśāyi saṁvīkṣya | athaśabda idamakhilamatiśāyīti pratyekābhisaṁbandhanārthaḥ | tenemamakhilamatiśāyinaṁ guṇagaṇaṁ tathemāmakhilāmatiśāyinīṁ kīrti saṁvīkṣya | jagannijarūpaguṇakīrtiviṣaye virāmaṁ dhiṅ no rūpādikamityanabhiratiṁ bibhrat sat | tisṛṇāṁ rūpaguṇakīrtīnāmātmīyānāṁ stubh stutiḥ | suṣāmāditvāt ṣatvam | tasyāṁ mandamupajātam | | 


vṛttapakṣe ekādaśākṣare cchandasi triṣṭubhi viṣayavirāmaṁ bibhradupajātaṁ nāma | viṣayāśca pañca | taiśca pañcamaṁ sthānamupalakṣyate | evamuttaratrāpi draṣṭavyam | pañcame yatirityarthaḥ | itaḥ pūrvavṛttānāṁ pādānta evotsargasiddhā yatirnānyatra viśeṣavidhānābhāvāt | etadārabhya pādānte tāvat sarvatra | viśeṣavidhau tu vyākhyāsyāmaḥ | triṣṭubhītyadhikāra upajātiparyantam | | 


tanurityādi | | 


tanuratanudayādravopamasfurānupamakāntisaṁtatiḥ | 

janayati bhavato na kasya vā mudamadhipa samantabhadrikā | | 37 | | 


he adhipa | bhavatastanuḥ samantaṁ bhadraṁ kalyāṇaṁ yasyāstathābhūtā kasya vā na mudaṁ janayati | sarvasyaiva janayatītyarthaḥ | kīdṛśī punaḥ | atanurghanā yā dayā taddraveṇopamā yasyāstādṛśī sfurantī anyenānupamā kāntisantatiryasyāḥ sā tathā | bhagavato dehasya dyutipravāhaḥ karūṇāyā antarvyāpya bahiḥ sravantyā drava iva lakṣyata ityarthaḥ | | 


vṛttapakṣe triṣṭubhi bhadrikā nāma | | 


śaradityādi | | 


śaradamṛtakarakaraśreṇīsamahimagatamalagaurīyam | 

guṇasamuditiriva muktālī vilasati hṛdi bhavato vṛttā | | 38 | | 


yathā bhavato guṇānāṁ prajñādayādīnāṁ samuditiḥ saṁhatirhṛdi vilasati tathā muktāvalyapi | kīdṛśī guṇasamuditiḥ | vṛttā saccaritrā vartulamuktāyogānmuktāvalīva | tathā śaradamṛtakarasya śaraccandrasya yā karaśreṇī | tayā samā tulyā himā śītalā | gatamalatvādeva gaurī viśadā ca | | 


vṛttapakṣe triṣṭubhi vṛttā nāma | | 


gīyamānetyādi | | 


gīyamānasumanaḥ sumanasvajjātikīrtivijayeva taveyam | 

bhāti dūratatasaurabhalobhasvāgatālipaṭalakkaṇitena | | 39 | | 


sfārāmodā madhunidhiradhikaṁ cūrṇaṁ cātuḥ samamivadadhatī | 

nīlābjaśrīrdalasukhaśayanāsaṁparyāptabhramaravilasitā | | 40 | | 


padyadvayam | tava nīlābjaśrīrbhāti | kiṁbhūtā | sumanasāṁ madhye suṣṭhu manasvatī manasvinī | parimalādiguṇenonnatā yā jātiḥ puṣpajātirjātipuṣpaṁ vā tasyāḥ kīrtistasyā vijayaḥ parājayaḥ | sa gīyamāno yasyāḥ sā tathā | sākṣāttādgānābhāvādivaśabdaḥ | kena gīyamāna ityāha | dūraṁ tataṁ vitataṁ yat saurabhaṁ tena svāgatāyā alimālāyāḥ kkaṇitena | sāpekṣatve 'pi gamakatvāt samāsaḥ | | 


vṛttapakṣe triṣṭubhi svāgatā | | 


punaḥ kiṁrūpā nīlābjaśrīrityāha | sfārāmodetyādinā padadvayaṁ vyaktam | | 


adhikaṁ cūrṇaṁ parāgaṁ dadhatī | kīdṛśam | catuḥ samaṁ kuṅkumādi | tasyedaṁ cātuḥ samam | cūrṇamityatrāpi yojyam | tadivādhikaṁ bhātīti pūrveṇaiva vā saṁbandhaḥ | śayyate 'sminniti śayanam | dalaṁ pattram | tadeva sukhaṁ śayanam | tatra dale vā sukhena śayanam | tena asaṁparyāptamaparipūrṇam | abhilāṣāvicchedāt | bhramarāṇāṁ vilasitaṁ yasyāṁ sā tathā | | 


vṛttapakṣe triṣṭubhi bhramaravilasitā | catvāraśca te samāśca varṇāsteṣu bhavam | caturṣu vā samaṁ tadeva cātuḥsamaṁ cūrṇanaṁ bhaṅgaṁ bibhratī bhramaravilasitā | tathā ca padyālaṁkāre 'vedacchede bhramaravilasitā' iti  | |


rūpetyādi | | 


rūparasāyanabhāvanayā te vāsava eva paraṁ bahumānyaḥ | 

yena cirāya nirastanimeṣaṁ labdhamadodhakamambakajātam | | 41 | | 


tava rūpameva rasāyanamiva rasāyanaṁ nayanapuṣṭihetutvāt | tasya bhāvanayā abhyāsena | hetau karaṇe vā tṛtīyā | indra eva bahu yathā bhavati tathā mānyaḥ śrlādhyaḥ | bahuṣu vā mānyaḥ | kathaṁ sa evetyāha | yena vāsavena yena vā karaṇena tadā tena vāsaveneti gamyam | nirastanimeṣamanimiṣam | ambakajātaṁ locanakadambakaṁ prāptam | kiṁbhūtam | cirāya cirakālam | ada idaṁ rūparasāyanaṁ dhayati pibatīti āto'nupasargāt kaḥ | adodham | svārthe kani adodhakam | yasmādanimiṣeṇākṣṇāṁ tu sahasreṇa ciraṁ tvadruparasāyanaṁ pibati tato vāsava eva bahumānyo nānya ityarthaḥ | | 


vṛttapakṣe triṣṭubhi dodhakam | | 


bhaktyetyādi | | 


bhaktyānataratnakirīṭacakrairābaddhakarāñjalibhiḥ prahṛṣṭaiḥ | 

dhanyaiḥ suciraṁ caraṇadvayī te vītānyavidheyamupasthiteyam | | 42 | | 


bhaktyā ā samantānnatānāṁ ratnamayānāṁ kirīṭānāṁ cakraṁ samūho yeṣām | tathābaddhaḥ karayorañjaliḥ saṁpuṭo yaiḥ karikalabhavat | tairhanyaireva te caraṇadvayī suciramupasthitā paryupāsitā | anyeṣāmabhājanatvāt | vītānyavidheyaṁ tyaktānyakāryam | | 


vṛttapakṣe triṣṭubhi upasthitā | | 


kimityādi | | 


kimindravibhavairbrahyaśriyā vā tato'pyatiśayinyā saṁpadā kim | 

prasidhyati dhiyo 'dhīśa prakāmaṁ tvadaṅghrikamalasyopasthitaṁ cet | | 43 | | 


he dhiyo'hiśa | yadi tvadaṅghrikamalasyopasthitamupasthānaṁ sidhyati tadā kiṁ prayojanamindrasya vibhavaiḥ samṛddhibhiḥ | brahyaṇaḥ saṁpadā kim | tatastābhyāmatiśāyinyā ārūpyasamāpattyādisaṁpattyāpi kim | na kiṁcit | yatastvaccaraṇakamalārādhanena bodhirapyadhigamyata iti bhāvaḥ | | 


vṛttapakṣe triṣṭubhi upasthitam | | 


tvadityādi | | 


tvatsaṁsevāvimukhaṁ janmadurge karmakleśau vivaśaṁ nāśamasmin | 

saṁbhūyālaṁ nayato 'vaśyamugrau vātormī potamivāmbhodhimadhye | | 44 | | 


janmaiva durgamasmin | vivaśaṁ parādhīnam | tava saṁsevāyāṁ vimukhaṁ janam | karma śubhāśubham | kleśo rāgādiḥ | tāvugrau saṁbhūya | alamatyartham | avaśyaṁ niyamena | nāśaṁ nayata iti saṁbandhaḥ | kau kiṁ kutra yathā | vātaścormiśca tau yau taṁ vahitramambhodhimadhye yathā nāśaṁ nayata iti | 


vṛttapakṣe triṣṭubhi vātormī nāma vṛttam | vātormimāletyanye | yatiṁ cāmbhodhāvicchanti | tathā ca kalikālasarvajñaḥ 'mo vā srau vā  yadi vātormimālā' iti | tathāpi kurūyaiva pūrvānurodhāttu darśiteti padyālaṁkāraḥ | | 


dūretyādi | | 


dūradarśimanasāmanāgasāṁ kāpi visfurati cittasaṁtatiḥ | 

nirvirāmatamamābhavaṁ bhavatparyupāsanamanorathoddhatā | | 45 | | 


anāgaso nirdoṣāḥ | ata eva te dūradarśimanasasteṣāṁ nirvirāmatamaṁ manāgapi vicchedābhāvāt | kāpyavācyā cittasaṁtatirviśeṣeṇa sfurati | kiṁbhūtā | ābhavaṁ bhavaparyantaṁ yat bhavatparyupāsanaṁ tvadārādhanam | tatra manoratho 'bhilāṣastenoddhatā | pṛthagjanatve 'pi āyatipathyadarśinastadātve ca niṣpāpāḥ | teṣāmeva yathoktā cittasaṁtatiḥ sfurati nānyeṣāmityarthaḥ | | 


vṛttapakṣe triṣṭubhi rathoddhatā | | 


ccheda ityādi | | 


chede hṛdyā vibhramāṇāṁ caturṇā tūrṇaprāptāvāryasatyāmṛtānām | 

puṇyāvasthā tvatkaṭākṣekṣaṇe 'pi praudaprajñāśālinī kāpyudeti | | 46 | |


tava kaṭākṣekṣaṇe 'pi puṇyāvasthābhyudeti | janasyeti śeṣaḥ | kiṁbhūtā | praudayā prajñayā śālinī samanvitā | 'śālī saṁbandhito jñeya ' ityabhidhānāt | punaḥ kiṁbhūtā | caturṇāṁ vibhramāṇāṁ viparyāsānāmanityānātmaduḥkhāśuciṣu nityātmasukhaśuci grahasvabhāvānāṁ cchede sati hṛdyā | kimarthaṁ teṣāṁ ccheda ityāha | āryāṇāṁ yāni satyāni | duḥkhasamudayanirodhamārgalakṣaṇāni teṣāṁ tūrṇa śīghraṁ prāptinimittam | | 


vṛttapakṣe triṣṭubhi śālinī | sā caturṇāṁ cchede bhaṅge hṛdyā | | 


kīrtirityādi | | 


kīrtirartikarttatastava stavastomasadyano 'tisadyanohṛtaḥ | 

sāndracandracandrikārdracandanaśyenyalaṁkarotyalaṁ diśo daśa | | 47 | | 


artiḥ pīḍā tatkarttatastava kīrtiḥ | alamatyartham | daśa diśo 'laṁkaroti | kiṁbhūtasya | stavastomasya stutinicayasya sadyanaḥ pātrasya | punaḥ kiṁbhūtasya | atyarthaṁ satāṁ mano haratītyatisadyanohṛtaḥ | vikalpitatvāt ñamabhāvābhāvaḥ | kīdṛśī kīrtiḥ | sāndrā yā candrasya candrikā jyotsnā ārdraṁ ca candanaṁ tadvat śyenī śvetā | śyeta śabdāt ṅīpratyaye takārasya natve rūpam | | 


vṛttapakṣe triṣṭubhi śyenī | | 


tvadityādi | | 


abhyudgatānekaśikhābhirūccaistvatsaṁśrayāddustyajasattvadṛṣṭiḥ | 

prahvasramanvañcati śailamūrtistīvrendravajrāhatidāriteva | | 48 | | 


tava saṁśrayāddustyajā sattvadṛṣṭirātmadṛṣṭiḥ pradhvasramanukrameṇāñcati gacchati | kiṁbhūtā | anekaśikhābhiḥ viṁśatiśikharairūccairabhyudgatā | yathā śailasya mūrtiranekaśikharairabhyudgatāpi tīvrā yā indravajreṇāhatistayā dāritā satī pradhvasraṁ gacchati | tathā rūpamātmā rūpavānātmā rūpe ātmā rūpamātmani | evaṁ vedanādiṣu | itthaṁ viṁśatyā śikharairūnnatā bhagavadāśayanairātmya jñānāśaninā nāśamanvañcati | | 


vṛttapakṣe triṣṭubhi indravajrā | 


virūdetyādi | | 


virūdadharmādhipabhāvabhavyapratuṅgasiṁhāsanasaṁniṣaṇṇam | 

upāsate kāntaśivāḥ śivāpatyupendravajrāyudhavedhasastvām | | 49 | | 


śivāpatiśca upendraśca vajrāyuśca vedhāśca te tvāmupā sate | kiṁbhūtāḥ | kāntamiṣṭaṁ śivaṁ nirvāṇaṁ yeṣāṁ tathā santaḥ | kiṁbhūtaṁ tvām | virūdo vṛddhiṁ gato yo dharmādhipabhāvo dharmaiśvaryaṁ tasmin bhavyaṁ yogyaṁ yat prottuṅgamuccaiḥ siṁhāsanaṁ tatra saṁniṣaṇṇamupaviṣṭam | | 


vṛttapakṣe triṣṭubhi upendravajrā | | 


anantaretyādi | | 


anantarodbhāvitalakṣaṇādyau pādau bhavetāmapi gocarau te | 

yāsāṁ dṛśaḥ śravyayatiprapañcau dhanyāḥ surāṇāmupajātayastāḥ | | 50 | | 


anantaramudbhāvitāni yāni lakṣaṇāni kimindravibhavairityādinā | abhyudayaniḥ śreyasahetutvādīni svarūpāṇi | tairādyau saṁpannau | ānantaryaṁ cātra sajātīyāvyavadhānāt | yathā ' vikramādityānantaraṁ śrīharṣo rājā babhūva' iti | athavā anantarodbhāvitalakṣaṇeti bhagavataḥ saṁbodhanam | ādayatā ca pādayorlakṣaṇādibhireva | tathā śravyaḥ pravacanādau yatiprapañco gatisaṁyamavistāro vikṣepābhāvādyayoḥ | tāvevaṁbhūtau tava pādau yāsāṁ manuṣyādijātīnāṁ dṛśo 'pi gocarau bhavetāṁ tā jātayo dhanyāḥ | surāṇāṁ ca upa samīpe vartanta iti yojyam | devādigaterāsannībhāvāt | | 


 vṛttapakṣe 'nantarodbhāvitābhyāmindravajropendra vajrālakṣaṇābhyāmādyau pādau | tathābhūtau ca śravyayatiprapañcau yāsāṁ bhavetām | pādānta evātra yatiḥ prapañcaśca pratipādaṁ bahuṣu bhāvāt bhavetām | tā upajātayaścaturdaśa vijñeyāḥ | bahuvacananirdeśāt | tena triṣṭubhi caturdaśaprakārā upajātayo vṛttāni | prāyeṇātra śāntisūtrasamasyāprakārāṇi sūtrāṇīti | kkacittviṣṭirapyadṛṣṭaiva | | 


asaṁśayamityādi | | 


asaṁśayaṁ tvāmapareṣu satsvapi prakāmasarvātmaguṇānuhāriṣu | 

ananyasādhāraṇayādhiyādhipā uśanti vaṁśasthamanaṅgajiṣṇavaḥ | | 51 | | 


ātmano bodhisattvānāmeva ye sarve guṇāḥ prakāmamatyartha tairanuhartuṁ śīlaṁ yeṣām | āryamañjuśriya eva vā ye sarve guṇāḥ prajñāvāhyāḥ prakāmaṁ tānanuhartuṁ śīlaṁ yeṣām | teṣvanyeṣu bodhisattveṣu vidyamāneṣvapi asaṁśayaṁ niścayena | anaṅgasya jayanaśīlā buddhā adhipā bodhisattvānāṁ nāthāḥ | vaṁśe buddhavaṁśe tiṣṭhatīti vaṁśasthaṁ tvāmeva | uśanti vadanti | kayā | dhiyā prajñayā | kathaṁbhūtayānanyasādhāraṇayā | | 


vṛttapakṣe triṣṭubhīti nivṛttam | jagatyāmiti vakṣyamāṇam | tena jagatyāmiti dvādaśākṣare cchandasi vaṁśasthaṁ nāma | | 


bāletyādi | | 


bālakṛtiṁ kānta vicitrabhūṣaṇaṁ hemābhamakṣobhyasanāthaśekharam | 

vāgīśvaraṁ vāṅmatimūrtibhirname maunīndravaṁśabharaṇodayaśriyam | | 52 | | 


vāṅmatimūrtibhiriti kāyavāṅmanobhiḥ | munīndrāṇāmayaṁ maunīndro vaṁśaḥ | tasyābharaṇabhūtā abhyudayaśrīryasya | śeṣaṁ subodham | | 


vṛttapakṣe jagatyāmindravaṁśā nāma | vaṁśasthasyaivādigurūtva indravaṁśetyanayorbhedaḥ | | 


ativistarairityādi | | 


ativistarairapi girāṁ sugiro guṇapāramīyuradhinātha na te | 

nijamodamātrajananīti nutiḥ pramitākṣarāpi subhagaiva mama | | 53 | | 


he adhinātha | te tava guṇānāṁ pāraṁ paryantaṁ girāṁ vistarairapi na īyurna gatāḥ | ke | śobhanā gīryeṣāṁ te sugiro munayaḥ | tava tarhi stutiranucitetyāha | pramitānyakṣarāṇi yasyāṁ tādṛśyapi mama nutiḥ subhagaiva śobhanaiva | yasya nijaḥ stoturātmano harṣaḥ | sa eva tanmātraṁ stutyaguṇaparyantāgamanāt | sā janyate yayā | 


vṛttapakṣe jagatyāṁ pramitākṣarā vṛttam | | 


dīpyamānetyādi | | 


dīpyamānākhilālaṁkṛtiśrlāghinī puṇyabhājāṁ mukhāmbhojalabdhodayā | 

bhāratī bhāratīśa svabhāvojjvalā tvāmupaiti svayaṁ sadguṇasragviṇī | | 54 | | 


he bhāratīśa | bhāratī sarasvatī svayaṁ svayaṁvare ca tvāmupaityāśrayati | kiṁbhūtā | svabhāvenojjvalā nistavacarṇa sāt | santo ye guṇā bhagavata eva teṣāṁ sragmālā | sā yasyā abhidheyatvenāsti | matvarthīyaḥ srajo viniḥ | tathā dīpyamānā akhilā yā alaṁkṛtayaḥ kāvyālaṁkṛtayastābhiḥ śrlāghā yasyāḥ | vrīhyāditvādiniḥ | punaḥ kiṁbhūtā | puṇyabhājāṁ bodhisattvānāṁ mukhāmbhojāllabdha udaya utpattiryayā sā tathārūpiṇyapi sarasvatī dīpyamānākhilālaṁkāraśrlāghinī | puṇyabhājāṁ brahyaṇāṁ mukhāmbhojalabdhodayā svabhāvena cojjvalā | sarvaśuklā sarasvatīti vacanāt | san śobhano guṇaḥ sūtraṁ yasyāṁ tādṛśī sragasyā astīti sragviṇī | sāpi tvāṁ svayamabhyupaiti śrīpatiparihāreṇeti vārthaḥ | 


vṛttapakṣe jagatyāṁ sragviṇī | | 


bhaṅgamityādi | | 


bhaṅgaṁ nītāste pañcabāṇasya bāṇāḥ śānto dveṣāgnirmohajāḍyaṁ nirastam | 

nātha trailokyānugrahavyagramūrte saṁpat saṁprāptā vaiśvadevī tvayaiva | | 55 | | 


he nātha | viśve ca te devāśca teṣāmiyaṁ vaiśvadevī saṁpattvayaiva saṁprāptā nānyena | kathamityāha | yatastvayā pañcabāṇasya te bāṇā bhaṅga nītāḥ prāpitāḥ | etena kāmanirjayaḥ kathitaḥ | tathā tvayā śānto dveṣāgniḥ | kutaḥ | śānta ityantarbhūtaṇyarthe rūpam | mohajāḍyaṁ ca nirastam | atra ca vināpi tena cārtho labhyate | śambhunā punaḥ kāma eva jitaḥ | brahyaṇā dveṣaḥ | raviṇā jāḍyam | tvayā tu sarveṣāmeṣāṁ saṁpattiradhigateti viśeṣaḥ | trailokyānugrahavyagramūrte iti hetubhāvena viśeṣaṇam | na hi svayamasiddhaḥ parārtha sādhayitumadhīṣṭa iti | athavā yadi rāgādayo bhagavataḥ prahīṇāstadā tvatpresattvārtha hānirityāha | trailokyetyādi | anena karūṇayā bhave'vasthānaṁ sūcitam | 


vṛttapakṣe jagatyāṁ vaiśvadevī | bāṇāḥ pañca te cātra bhaṅga nītāḥ | | 


saṁpūrṇetyādi | | 


saṁpūrṇo'ntarguṇagaṇaratnaiścitrairambhorāśeryatimatidhairyādhatse | 

saṁkleśāgnipraśamanasaddharmāmbhodhārāsārairjaladharamālālīlām | | 56 | | 


antargatā ye guṇāsta eva ratnāni | taiścitrairnānāprakārairāścaryakarairvā saṁpūrṇaḥ | guṇagaṇaratnairvā | antaḥ saṁpūrṇaḥ san | atidhairyācca ambhorāśeḥ samudrasya yatiṁ saṁyamamācāraṁ dhatse | tathā jaladharamālāyā līlāṁ dhatse iti yojyam | kaiḥ | saṁkleśa evāgnistaṁ praśamayati | saṁpraśamyate vānayeti | sā cāsau saddharmāmbudhārā ca tasyā savātāstaiḥ | vārirāśirapi citrai ratnaiḥ saṁpūrṇo 'tidhīraśca | meghamālāpi dhārāsārairagniṁ śamayatīti sāmyam | | 


vṛttapakṣe 'mbhorāśeryatimati jagatyāṁ jaladharamālā dhatta iti saṁbandhanīyam | 


tavetyādi | | 


tava puraḥ paramottamasaṁmatāḥ pratibhayā vikalāḥ prativādinaḥ | 

sulabhamūkadaśā bahu manvate drutavilambitamapyuditaṁ vacaḥ | | 57 | | 


he parama tava purata uttamatvena saṁmatā api prativādino bṛhaspatyādayaḥ | paramottameti vā saṁbodhanam | uttamatvena saṁmatā ye te | drutaṁ vā vilambitaṁ vā yaduccāritaṁ vacaḥ | kriyāyā viśeṣaṇaṁ vacaso vā | tadapi bahu manyante | kiṁbhūtāḥ | sulabhā mūkadaśā yeṣām | kathaṁ te tathetyāha | pratibhayā sfūrtyā vikalāḥ | pratibhānarahitānāṁ hi mūkataivocitā | te'pi yadi drutaṁ vilambitaṁ vā vacanamuccārayanti | tadā tadapi bahu manyante mṛtādvaraṁ drubalateti nyāyāt | 


vṛttapakṣe jagatyāṁ drutavilambitam | | 


tritayetyādi | | 


tritayamapi pavitrayantī jagat tuhinakarakarāvadātadyutiḥ | 

prabhavati bhavataśca kīrtiściraṁ suragiriśirasaśca mandākinī | | 58 | | 


tritayamapi jagat pavitrayantī bhavataḥ kīrtiḥ prabhavati | suragireḥ śirasaśca mandākinī svarnadī prabhavati | sā dyutidhānāntaramerūśṛṅge prabhavati | paṭhyate mandākinīśabdaḥ svarnadyām | paṭhito'pi kavisamaye tripathagāpi yā dṛśyate | tena tritayamapi pavitrayantītyuktam | kiṁbhūtā | bhavataḥ kīrtirmandākinī ca | tuhinakarakaravadavadātā dyutiryasyāḥ sā tathā | bhagavataśca kanakābhatvānmerūśikharasāmyam | | 


vṛttapakṣe jagatyāṁ mandākinī | | 


haratītyādi | | 


harati nitāntamiyaṁ tava kīrtiḥ kṛtihṛdayāni dayānijavāsa | 

prasavacayena citeva samantāddiśi diśi kundalatā dalatālam | | 59 | | 


yathā samantāddalatā vikasatā prasavacayena puṣpanivahena citā vyāptā kundalatā | alamatyartham | diśi diśi kṛtināṁ sukṛtināṁ hṛdayāni harati | tathā he dayānivāsa | iyamanantaroditā tava kīrtirdiśi diśi samantāt prasarantī paṇḍitahṛdayāni nitāntaṁ harati | | 


vṛttapakṣe jagatyāṁ kundalatā nāmāpūrvam | | 


dalayatītyādi | | 


dalayatyupāttaśobhāsamavāyo jagatāmaghāni ko 'pyeṣa kṛpābdhiḥ | 

bahubuddhakoṭinirmāṇapaṭīyān dhṛtadharmadhātuvāgīśvaralīlaḥ | | 60 | | 


dhṛtā dharmadhātuvāgīśvarasya buddhasya līlā yena sa eṣa ko'pi kṛpāsamudraḥ | jagatāmaghāni pāpāni dalayati | kiṁbhūtaḥ | upāttaḥ saṁbhṛtaḥ śobhānāṁ samavāyo yena tathā | bahubuddhakoṭīnāṁ nirmāṇaṁ sfaraṇaṁ jananaṁ vā | tatra paṭīyānatyarthaṁ samarthaḥ | āryamañjuśriyo dehādanekabuddhakoṭīnāṁ sfaraṇāttavārādhanena ca prādurbhāvāttathābhidhānam | | 


vṛttapakṣe dalamardha pādānāṁ tatra yatyā prāptaḥ san śobhāsamavāyo yena sa tathā | jagatyāṁ vāgīśvaralīlo nāmāpūrvam | | 


pravikiratītyādi | | 


pravikiratīva viyattaraṅgiṇītaralataraṅgarūcāṁ rūcāṁ cayān | 

vilasati śaśvadasirdaśāntare tava yamunājalavīcimecakaḥ | | 61 | | 


tava daśāntare mūrtyantare 'rapacanādau śaśvadvilasati sati | asistava yamunājalavīcivanmecakaḥ śyāmaḥ | rūcāṁ cayān tavaiva kāyakiraṇanikarāṇāṁ kāntyā prakarṣeṇa vikiratīva cchurayatīva | kīdṛśān | viyattaraṅgiṇyāstaralataraṅgāṇāmiva rūk kāntiryeṣāṁ teṣāmapi viśadatvāt vicchinnavisāritvācca | etena gaṅgāyamunāsaṁbhedasāmyamupadarśitam | athavā tava daśāntare yathoktarūcāṁ cayān pravikirati sati | tatraivoktaguṇo nistriṁśaḥ śaśvadvilasatīti yojanā | | 


vṛttapakṣe jagatyāṁ yamunā nāma | | 


mana ityādi | | 


manohārihārāvalīramyamīdṛk kka te nātha rūpaṁ surūpādhirāja |

kka taccātidurdāntasattvapraśāntyaisfuradbhīmabhūśābhujaṅgaprayātam | | 62 | | 


he nātha | manohāriṇyā hārāvalyā ramyaṁ tava kkedṛśaṁ rūpam | surūpādhirājetyanena rūpābhimānivinayanārtha tādṛṅ mahārājalīlādinirmāṇaṁ darśitamiti darśayati | kka cātiśa yaṁ durdāntasattvānāṁ praśamarthaṁ sfurantaścalanto bhīmā bhayānakā bhūṣārthaṁ ye bhujaṅgāstaiḥ prayātamāśritaṁ yamāryādirūpam | ativismayakaraṁ rūpadvayaṁ tavetyarthaḥ | | 


vṛttapakṣe jagatyāṁ bhujaṅgaprayātam | | 


aviraletyādi | | 


aviralamauktikaprakarabhūṣā harati na kasya cittamiyamīśa | 

surūciramallikāsamayasevyapratinavamālinīva tava mūrtiḥ | | 63 | | 


he īśa | suṣṭhu rūcirā mallikāyāḥ samaye yauvanadaśāyāṁ sevyā pratinavā abhinavā yā mālā yad vā surūcirā mallikā kāle sevyā yā pratinavā mālā mallikāyā eva sā yasyā asti mūrteḥ | saiva taveyaṁ mūrtiḥ kasya na cittaṁ harati | sarvasyaiva haratītyarthaḥ | kiṁbhūtā | aviralena mauktikaprakareṇa | sa eva vā bhūśā yasyāḥ sā | | 


vṛttapakṣe jagatyāṁ navamālinī | | 


tavetyādi | | 


tava nātha paraṁ yadi kāntisudhājaladhau śramamujzhati zhātkṛtini | 

śubharūpanirūpaṇalampaṭakaṁ parito 'ṭakamaṅga jagannayanam | | 64 | | 


aṅgaśabdaḥ saṁbuddhau | he nātha | jagannayanaṁ tava kāntireva sudhājaladhistarimañzhātkṛtini śramamāyāsaṁ paramujzhati | nānyatra | samudro'pi hi velāparaṁparayā zhātkāravān | bhagavānapyanavaratanityalāvaṇyalaharībhiḥ | kiṁbhūtaṁ jagannayanam | śubhaṁ manoharaṁ rūpaṁ tasya nirūpaṇe lampaṭakaṁ sat paritaḥ samantādaṭatītyarthaḥ | tadevāṭakam | ata evāsya śramaḥ | anyo'pi hi cirabhramaṇapariśrāntaḥ samudrādimahājalāśaye śramamapanayati | | 


vṛttapakṣe jagatyāṁ toṭakam | | 


varadetyādi | | 


varada viratibhāñji vyaktamaṅgānyatibhava bhavitā no'vaśyameva | 

tava vacanasudhāyāḥ pānapātraṁ śravaṇayugapuṭo 'yaṁ prītihetuḥ | | 65 | | 


he varada | atibhava bhavamatikrānta | no 'smākamaṅgāni hastapādādīni | vyaktaṁ viratimanabhiratiṁ bhajante | sukhahetavo na bhavantītyarthaḥ | śravaṇayoryugaṁ tasya puṭaḥ | sa punaravaśyameva naḥ prītiheturbhaviṣyati | katham | tava vacanasudhāyāḥ pānapātraṁ yasmāt | | 


vṛttapakṣe jagatyāṁ puṭo nāma | atra cāṅgānyaṣṭa viratibhāñji | | 


vṛṇa ityādi | | 


vṛṇe varamimaṁ tvadekamatulaprabhāva bhavatānna mādṛśajanaḥ |  

bhavantamapi yaḥ śrayañchamasudhāraseṣu viratirjaḍoddhatagatiḥ | | 66  | | 


he atulaprabhāva | tvattvattaḥ sakāśādekaṁ varaṁ vṛṇe yāce | kaṁ varaṁ yācasītyāha | mādṛśo jano na kaścid bhavatānnotpadyatām | kīdṛśaḥ | yo bhavantamapi vāgīśvaraṁ śrayañjaḍā mandā uddhatā vikṣiptā gatirmatiryasya sa tathābhūtaḥ san | vigatā ratirabhilāṣo yasya tathā bhavati | kasmin viṣaye | śamāḥ śāntayastā eva sudhārasāsteṣu | 


vṛttapakṣe jagatyāṁ jaloddhatagatirnāma | tatra ca raseṣu ṣaṭsu viratiḥ | | 


tvadityādi | | 


tvatprasādasamudīrṇaśubhavaśādaṣṭabhedi sukhameva kṛtijanaḥ | 

locanotsavavidhāsu tanubhṛtāṁ candra vartma samupaiti bhavabhidām | | 67 | | 


he tanubhṛtāṁ locanotsavavidhāsu nayanānandakṛtiṣu candra | tava prasādena samudīrṇaṁ samṛddhaṁ yacchubhaṁ tatsāmarthyāt kṛtijanaḥ sukhamevākaṣṭenaiva bhavabhidāmāryāṇāṁ vartma mārgaṁ samupaiti prāpnoti | kīdṛśam | aṣṭabhedi | āryāṣṭāṅgalakṣaṇam | | 


vṛttapakṣe jagatyāṁ candravartma nāma | taccāṣṭabhedi aṣṭamayatikamityarthaḥ | | 


sukhetyādi | | 


sukhaduḥkhātiśayādihetujātairaviluptasmṛtayo bhavanti bhavyāḥ | 

tava pādāśrayalabdhabuddhisārāḥ sakalāyāmapi vādirāja gatyām | | 68 | | 


he vādirāja | sukhaṁ ca duḥkhaṁ ca tayoratiśaya ādiryeṣāṁ sukhamādyādīnāṁ teṣāṁ hetu jātairapi | aviluptā smṛtiryeṣāṁ te bhavyāḥ | sakalāyāmapi devādigatau vartamānāstathā bhavanti | nanu loko niratiśayasukhādihetumāsādya vinaṣṭasmṛtirbhavati | tatkathamidamucyata ityāha | tava pādāśrayeṇa labdho buddheḥ sāro balaṁ yaiste tathābhūtā yasmāt | athavā sakalāyāṁ vādirājānāṁ gatau sarvavivādavyavahāre | śeṣaṁ samānam | | 


vṛttapakṣe jagatyāṁ kalā nāmāpūrvam | ita ūrdhvaṁ jagatyāmiti nānuvartate | | 


tavetyādi | | 


tava caraṇaparicaraṇarūcīnāṁ kimapi sukhamudayati kṛtirūpam | 

nikhilamalapaṭalavigamadīpraprathima guṇamahitamati jagatyām | | 69 | | 


tava caraṇayoḥ paricaraṇe parīṣṭau rūciryeṣāṁ teṣāṁ sukhaṁ yathā bhavati tathā kimapyadbhutaṁ kṛtināṁ rūpaṁ svarūpaṁ kṛtitvamudayati jagatyām | kathamadbhutamityāha | nikhilasya malapaṭalasya vigamāddīpro dīpanaśīlaḥ prathimā pṛthutvaṁ yeṣām | tadguṇairvaktṛtvādibhirmahatī matiravabodhaviśeṣo yatra tattathā | athavā nikhilamalapaṭalavigamadīpraṁ ca tatprathimaguṇena mahitamati ceti karmadhārayaḥ | | 


vṛttapakṣe'tijagatyāṁ trayodaśākṣare cchandasi mahitaṁ nāma | | 


kaletyādi | | 


kaladhautakāntavapurūttamalīlaḥ paṭubhāratīvaraṭayā varivasyaḥ |

iha mañjughoṣa iti vaḥ prathito 'vyājjinamānasaikanalinīkalahaṁsaḥ | | 70 | | 


iha jagati mañjughoṣa iti prathitaḥ khyāto jinamānasamevaikā utkṛṣṭā yā nalinī tatra kalahaṁsa iva kalahaṁso vo yuṣmān avyāt | kiṁbhūtaḥ | kaladhautaṁ svarṇaṁ tadvat kāntaṁ vapuryasya | tathā ca rabhasaḥ kaladhautaṁ svarṇe rūpye iti | paṭvī yā bhāratī saiva varaṭā haṁsīti tayā satatānugamāt | varivasyaḥ paricāryaḥ | nalinyāṁ kalapradhāno'pi haṁsa iha jagati mañjurghoṣo 'syeti mañjughoṣa iti prathitaḥ | paṭuvāṇīlakṣitayā varaṭayā sevyaḥ | uttamaceṣṭaḥ kaladhautaṁ rūpyaṁ tadvat śuddhavapuśca bhavati | | 


vṛttapakṣe 'tijagatyāṁ kalahaṁso nāma | asya cirantanaṁ bhramarītyapi nāma | | 


viccheda ityādi | | 


vicchedastriṣu yadi duḥsaheṣvamīṣu kleśeṣu sfuṭamaṇuśo 'pi duṣkaraḥ syāt | 

prāpyeta kka nu khalu nātha mūrtirīdṛk trailokye nayanamanaḥ praharṣiṇīha | | 71 | | 


he nātha | amīṣu rāgadveṣamoheṣu triṣu duḥsaheṣu kleśeṣu sfuṭaṁ vyaktaṁ yo vicchedo vigamaḥ sa yadi duṣkaraḥ syāt | aṇuśo'pīti | sthūlapracārāṇāṁ tāvadvicchedasya duṣkaratva īdṛgmūrtirna prāpyate | aṇuśo 'pi sūkṣmapracārāṇāmapi yadi vicchedo duṣkaraḥ kartumaśakyaḥ syāttadeha trailokye īdṛgbhagavato mūrtiḥ kka nu khalu prāpyeta naiva prāpyetetyarthaḥ | kīdṛśī | nayanaṁ ca manaśca te praharṣayituṁ śīlaṁ yasyāḥ sā tathā | taduktam 'mūrtireva tavācaṣṭe bhagavan vītarāgatām ' ityādi | | 


vṛttapakṣe'tijagatyāṁ vicchedastriṣu yadi syāttadā praharṣiṇī | | 


payonidhāvityādi | | 


payonidhau viratimapāṁ vidhāya ca sfuranmahākiraṇakalāparatnadhau | 

bhavādṛśāṁ vapuṣi ca kāntisaṁtatiḥ samīkṣyate yadi rūcireyamīdṛśī | | 72 | | 


iyamīdṛśī rūcirā kānteḥ saṁtatirbhavādṛśāṁ mahābodhisattvānāmeva vapuṣi paramīkṣyate | apāṁ viratiṁ vigamaṁ vidhāya yadi kadācittasmin | kalpitopameyaṁ 'ubhau yadi vyomni pṛthakpravāhau' ityādi | | 


vṛttapakṣe 'tijagatyāṁ payonidhau viratiṁ vidhāya iyamīdṛśī rūcirā samīkṣyate | | 


mandretyādi | | 


mandradhvānairyāmṛtadhārāstvayi ramyā muñcatyuccairvisfurati prīṇitabhavye | 

nāthānveti vyaktatayātyantamanojñaṁ varṣāmbhodaṁ saiva yatirmattamayūram | | 73 | | 


he nātha | mandradhvānaiḥ gambhīranirghoṣairamṛtadhārāḥ pravacanapravāhān manohara muccaistvayi muñcati | ata eva prīṇitabhavye yā yatiścaritaṁ visfurati saiva yatirvarṣā mbhodaṁ vyaktatayā sfuṭamanveti | atyantamanojñatvāt | prāvṛṣeṇyasya mandradhvānairamṛtadhārāmocanaṁ sūcitam | mattā mayūrā yasmāt | tattvena prīṇitabhavyatvam | | 


vṛttapakṣe rūcirāyā yā yatiranantaroktā caturthe saivātijagatyāṁ mattamayūraṁ vṛttamanveti | | 


jayatītyādi | | 


jayatīyamutpalataroranuttaratrijagatpramodajanane madhāviva | 

tvayi netrakāntakusumodgatā latā madhumattabhṛṅgaravamañjubhāṣiṇī | | 74 | | 


tvayi trijagatāṁ pramodasya janane janananimittaṁ janake vā | madhāviva vasanta iva vartamānasyotpalataroḥ ketanendīvaravṛkṣasya latā śākhā jayati | kīdṛśī | trijagato netrāṇāṁ kāntaṁ yatkusumaṁ tenodgatā | tathā madhumattānāṁ bhṛṅgāṇāṁ raveṇa mañju bhāṣituṁ śīlaṁ yasyāḥ sā tathā | madhusamayo'pi trijagatpramodajananaḥ | tatra cotpalataroḥ śākhā netrakamanīyasumanobhirūllasitā tanmakarandapānamattamadhukarazhāṁkāraiḥ manoharavyāhāriṇīva bhavati | | 


vṛttapakṣe 'tijagatyāṁ mañjubhāṣiṇī |  iyaṁ tu pūrvaṁ kusumodgatā nāma | ata evātra dvayamupāttam | | 


sarvetyādi | | 


sarvātiśāyiguṇanirbharalabdhamodairvidvanmadhuvratakulairūpagīyamānam | 

manyāmahe jinanayābharaṇaṁ tavaiva vṛttaṁ vasantatilakaṁ navacūtameva | | 75 | | 


yathā navacūtaṁ vasantasya tilakamalaṁkārabhūtaṁ tathā tavaiva vṛttaṁ caritraṁ jinanayasyābharaṇaṁ manyāmahe | kiṁbhūtam | vidvāṁsa eva madhuvratāsteṣāṁ kulairūpagīyamānamutkīrtyamānam | kiṁbhūtaiḥ | sarvātiśāyinastavaiva ye guṇāstairnirbharaṁ labdho modo yaiḥ | cūtamapi sarvātiśāyibhirnijaiḥ saurabhādi guṇairnirbharalabdhamodāni yāni mahuvratakulāni tairvandivṛndairivopagīyamānam | eva ivārthe | tathā cājayaḥ 'evaupamye 'vadhāraṇe' iti | | 


vṛttapakṣe śakkarībhūṣaṇeti vakṣyate | | 


saṁmukhetyādi | | 


saṁmukhavalanmukhamṛgādhipatipṛṣṭhārūdamatigādadayamabhyudayakandam | 

sundarimabandhuritahemahimapādaṁ vādikuladaivatamamandamabhivande | | 76 | | 


vādikuladaivata mamandaṁ yathā bhavati tathā abhivande | kiṁbhūtam | bhagavata eva saṁmukhaṁ valan mukhaṁ yasya tasya mṛgāhipateḥ pṛṣṭhārūdamatigādadayamatiśayitakṛpam | abhyudayasya vibhūteḥ kandaṁ mūlam | tathā sundarimā saundaryam | tena bandhuritāvadharitau hemahimapādau yena | varṇasya saundaryeṇa hema bandhuritaṁ kānteśca himapādaścandra ityarthaḥ | | 


atrāpi vṛttapakṣe śakkarībhūṣaṇaṁ daivataṁ vṛttam | kecididaṁ siṁhalalitamāhuḥ | tathā ca jayadevaḥ 'siṁhalalitaṁ ca kathitaṁ bhajasanogau ' iti  | | 


praśamitetyādi | | 


praśamitasakalaprapañcanirāvṛtiprasaradamaladhīsamādhisudhājuṣaḥ | 

damayati bhavato hatāhitavikramā muniyatiraparājitā bhuvanatrayam | | 77 | | 


bhavato muneryatirmunijanocitaḥ saṁyamaḥ | aparairbāhyamunibhirajitā bhuvanatrayaṁ damayati vinayati | kiṁbhūtā | hato'hitānāṁ mā rāṇāṁ vikramo yayā | kiṁbhūtasya bhagavataḥ | praśamitaḥ praśamaṁ nītaḥ sakalaḥ prapañco grāhyagrāhakādi vikalpo yaḥ | yacca nirāvṛti āvaraṇābhāvaḥ | tābhyāṁ yathāsaṁkhyaṁ prasarantāvamalau yau dhīsamādhī tāveva sudhā tāṁ juṣamāṇasya | | 


vṛttapakṣe śakkarībhūṣaṇā aparājitā | sā ca muniyatiḥ | munayaḥ sapta | | 


pratibhayetyādi | | 


pratibhayavapuṣāmakarūṇacaritapraśamanavidhaye kkacidapi kṛpayā | 

tava bhujaparighāvalirativiṣamā vilasati vividhapraharaṇakalikā | | 78 | | 


tava kkacidvajrabhairavādyavasthāviśeṣe bhujaparighāṇāṁ dordaṇḍānāmāvaliḥ saṁhatirativiṣamā vilasati | kiṁbhūtā | vividhāni praharaṇāni kalayatīti ṇvul tādṛśī | kimartham | pratibhayaṁ bhayaṁkaraṁ vapuryeṣāmakarūṇaṁ yaccaritaṁ tasya kṛpayā praśamanavidhaye | | 


vṛttapakṣe śakkarībhūṣaṇā praharaṇakalikā | anyeṣāṁ praharaṇakalitā | saptame ca yatiḥ | tathā ca śāntayaḥ 'praharaṇakalitā nanavinanavitaiḥ ' iti | jayadeve tu yatirnāsti | yatsūtraṁ 'praharaṇakalitā ca nanabhanalagaiḥ ' iti | | 


śreya ityādi | | 


śreyaḥ saṁbhogaṁ viṣayaviratimavyagrāṁ mārapradhvaṁsaṁ tribhuvanahitasaṁpattim | 

duṣprāpāhāryaṁ padamabhilaṣatāṁ tacca tvabhakteranyā varada na digasaṁbādhā | | 79 | | 


śreyaḥ puṇyaṁ tatprabhavaścakravartyādisaṁbhogaḥ | tacchabdaḥ pratyekamabhisaṁbadhyate | tena taṁ śreyaḥ saṁbhogamabhilaṣatāṁ prajānām | he varada tvadbhakternānyā digasaṁbādhā | nānyo mārgaḥ pratipakṣāsaṁkaṭaḥ | laukikīṁ saṁpattimuktvā lokottarāmāha | tāṁ ca viṣayebhyo rūpādibhyaḥ pañcakāmaguṇebhyo viratimabhilaṣatāṁ śrāvakagotrāṇāṁ na kevalam | taṁ ca mārapradhvaṁsam | tathā bodhisattvānāṁ tribhuvanahitasya saṁpattirlābhastām | tacca padaṁ yata duṣmāpamasaṁhārya cābhilaṣatām | tvadbhakternānyā digasaṁbādheti sarvatra yojyam | 


vṛttapakṣe viṣayāḥ pañca | teṣu viratimabhilaṣatāṁ kavīnāṁ śakkarībhūṣaṇā asaṁbādhā nāma | | 


bhavata ityādi | | 


bhavataḥ kalāṁ kimapi saṁyatairindriyaiḥ kkacidādarastimitadhīryadi dhyāyati | 

acirāt svayaṁ varayatīyamenaṁ janaṁ vasudhā dhruvaṁ jaladhiśakkarībhūṣaṇā | | 80 | | 


yadi kaścitḥ saṁyatairindriyaiḥ kkacidgiriguhādipradeśe | ādareṇa stimitā vikṣepābhāvānniścalā dhīryasya tathābhūtaḥ san bhavataḥ kalām acalādyavasthāṁ dhyāyati | kimapīti kriyāviśeṣaṇam | tadā acirāt dhruvaṁ niścitamenaṁ janaṁ vasudhā svayamaprārthitā varayati svayaṁvaratvenopatiṣṭhata iti yāvat | kiṁbhūtā | jaladhiḥ śakkarīva śakkarī mekhalā sā bhūṣaṇaṁ yasyāḥ | ' śakkarī mekhalācchandaḥ ' iti rabhasaḥ | | 


vṛttapakṣe śakkarīcchandobhedaṁ bhūṣayatīti śakkarībhūṣaṇā vasudhā | sā ca indriyaiḥ pañcabhiḥ saṁyatairāsāditapāṭhoparatibhirūpalakṣitā | | 


svedetyādi | | 


svedapūravilasatpulakocchvasitaistruṭat kañcukaṁ dadhati nirdhatumapyamarastriyaḥ | 

kāntikamramiva te samitāvatiśakkarī bandhasāramurūkampamanaṅgavijṛmbhitam | | 81 | | 


te tava samitau sadasi | amarastriyo 'naṅgavijṛmbhitaṁ dadhati | kiṁbhūtam | truṭatkañcukaṁ yatra | kaiḥ | sveapūreṇa vilasanti kamanīyāni pulakānāmucchvasitānyudbhedāstaiḥ | tathātikrāntaṁ śakkarībandhasya sāraṁ balamurūkampaṁ ca | punaḥ kiṁbhūtam | te tvayā nirdhatumapi tāsāmeva kāntyā kamramiva | yat kila niḥśeṣeṇa dhvastaṁ tat kāntaṁ na bhavatītīvaśabdaḥ | athavā tavaiva kāntyā kamramiva | ubhayānurāge hi manmathaviceṣṭitasya kamratā | bhagavataśca viraktatvādamarayoṣita eva bhagavatkāntisaṁdarśanāt kamramiva tadvibhrati | | 


vṛttapakṣe 'tiśakkaryā pañcāśākṣareṇa cchandasā yo bandhastena sāramutkṛṣṭamanaṅgavijṛmbhitaṁ nāma | atiśakkarībandhasāramityadhikāro guṇamaṇinikaraṁ yāvat | | 


anupametyādi | | 


anupamaramaṇīyā bhaṅgiraṅgeṣu yasyā harati ratimudārāśeṣarūpāntareṣu | 

jayati tanurakhaṇḍākhaṇḍaleṣvāsalakṣmī vijayaparamadhāmavyāmarūgmālinīyam | | 82 | | 


yasyā bhagavattanoraṅgeṣu avayaveṣvanupamatvena ramaṇīyā bhaṅgirbhaktiḥ kartrī udārāṇi mahānti bhagavata eva yānyaśeṣāṇi yamāryādirūpāṇi hariharā dirūpaviśeṣā vā | tebhyaḥ sakāśādratiṁ harati | reṇātraivābhirateḥ | seyaṁ mahārājalīlāditanurjayati | kiṁbhūtā | akhaṇḍā yā ākhaṇḍaleṣvāsasya śakradhanuṣo lakṣmīstasyā vijayastasya yat paramaṁ dhāma sthānaṁ tasya vyāmā cāsau rūk ca vyāmaprabhā tanmālā yasyā asti sā tathā | bhagavato viśvaksahajavyāmaprabhatvāt | sā ca prabhā pañcavarṇā | | 


vṛttapakṣe 'tiśakkarībandhasāramiti liṅgavipariṇāmenātra saṁbandhāt | atiśakkarībandhasārā mālinīyaṁ jayati | 


avikaletyādi | | 


avikalatālaśālikalakākalīkala vyatikaravallakīvalitacārūpañcamā | 

bhaṇati mudā pratīṣṭajinabhāra bhāratī svamahimakāminī tava sabhāsu madrakam | | 83 | | 


pratīṣṭo 'numato jinasya bhāraḥ parārthabhāro yena sa saṁbodhyate | svamahimānaṁ tava nijaṁ mahattvam | kāmayate ajā noyate'taḥ sā bhāratī tava sabhāsu madrakaṁ rāgaviśeṣaṁ bhaṇati | kiṁbhūtā | avikalaḥ samastālastena śālī kalo 'vyaktamadhuro yasyāḥ sā kākalī | sāmānyaviśeṣabhāvādbhedaḥ | saiva ravastena vyatikarā miśrā vā vallakī vīṇā tayā valitaṁ cārū pañcamaṁ sthānaṁ yayā sā | | 


vṛttapakṣe'tiśakkarībandhasārā kāminī | ratnākare samudrakam | | 


jayatītyādi | | 


jayati nātha jagajjayakuñjaraniścalīkaraṇaśṛṅkhalajālanibhāṅgadabhūṣitaḥ | 

bhujatarūstava durgatimārgamahārgalaḥ pramadamanmathanirmathanaḥ sugatapriyaḥ | | 84 | | 


he nātha tava avasthāviśeṣe durgatimārgamahārgalo bhuja eva tarūḥ sajjanaviśrāmabhūtatvāt jayati | 'argalaṁ triṣu ' iti rabhasaḥ | kiṁbhūtaḥ | jagajjaya eva kuñjaraḥ | sa niścalīkriyate yena | evaṁbhūtaṁ śṛṅkhalajālaṁ yattannibhamaṅgadaṁ keyūraṁ tena bhūṣitaḥ | tathā prakṛṣṭo mado yasya sa cāsau manmathaśca tasya nirmathanaḥ | ata eva sugatānāṁ priyaḥ | | 


vṛttapakṣe ihāpi vibhaktivipariṇāmena saṁbandhādatiśakkarībandhasāraḥ sugatapriyo nāma | padyālaṁkāre 'vṛṣabha ityadhunā gaditaḥ sugatapriyaḥ ' | sūtravyākhyāyāṁ varabudhairiti ratnākarapādairiti cintyam | tairasya vṛttasya cchandaḥ śāstre 'nabhidhānāt | adhunā gadita praśrleṣādvāleyam | | 


tavetyādi | | 


bhavaśirasi mahitaguṇamahimabhuvaṁ vyapagatasakalamalaśucimadhipate | 

tava varavijayasamupacitayaśasaḥ śriyamanuharati hi śaradi śaśikalā | | 85 | | 


he adhipate | tava varāṇāṁ suraśreṣṭhānāṁ vijayena samupacitaṁ yadyaśastasya śriyam | hiśabdo 'vadhāraṇe | śaradi śaśikalaivānuharati | kiṁbhūtām | bhavaśirasi saṁsāramastake mahito guṇamahimā tavaiva yasmādbhavatīti tām | tathā vyapagatasakalamalatvena śucim | śaśikalāpi bhavasya maheśvarasya śirasi vartamānā mahitaguṇamahimno bhūrāśrayaḥ | kalātvena vyapagatasakala kalaṅkamalaśuciśca | atastayā tadanuharaṇam | | 


vṛttapakṣe'tiśakkarībandhasārā śaśikalā | | 


paṭvityādi | | 


paṭuparimalamilitamadhukarayuvabhramasahaśitisugatasamucitasukhā | 

vilasati tava śirasi rasalayavatī sragiyamamarapatiyuvativiracitā  | | 86 | | 


tava śirasi amarapatiyuvativiracitā sragiyaṁ vilasati | rasasya makarandasya layaḥ śrleṣastadvatī | kiṁbhūtā | paṭuparimalamilitasya madhukarayūno bhramaṁ sahate yaḥ śitisugato 'kṣobhyastasya samucitaṁ vardhitaṁ sukhaṁ yayā | tasyaiva sākṣāttatra suparimala yogāt sā tathā | tādṛśī ca srak madhukarayūno bhramamabhibhavati | | 


vṛttapakṣe 'tiśakkarībandhasārā sragiyaṁ vilasati | sā ca raseṣu ṣaṭsu layo bhaṅgastadvatī | | netyādi | | 


na yatipadamayasi yadatidayadhiyaḥ prathayasi jagati ca parahitakṛtinaḥ | 

janayati himacayarūciriti bhavato viyadupahatanijamaṇi guṇanikaraḥ | | 87 | | 


atikrāntā dayāṁ dhīryeṣāṁ tān prati yadyasmāt | na yatīnāṁ śāntarūpāṇāṁ padamayasi gacchasi saumyasvabhāvaṁ vihāya krodharūpeṇa damayasyeveti bhāvaḥ | yacca parahite kṛtinaḥ prajñāvato jagati prathayasi vistārayasi | itistasmāt himacayarūcirbhavato guṇānāṁ nikaro viyadākāśaṁ janayati | kīdṛśam | upahatastvadguṇaratnanikarairmalinīkaraṇānnijo maṇiḥ sūryo yasya tattathā | | 


vṛttapakṣe 'tiśakkarībandhasāro maṇiguṇanikaraḥ | ayo lohamaṣṭadhā prasiddham | tatra padaṁ yatiḥ | | 


atītyādi | | 


atiratikarakatha kathamiva samiyādaviratanavanavanava tava paramaiḥ | 

guṇagaṇaparimitimudadhiṣu yatibhiḥ suyatibhiragaṇitaguṇa maṇinikaraḥ | | 88 | | 


atiratikarī kathā yasya | avirato vicchedābhāvāt | navanavo'nyānyaḥ | navaḥ stutiryasya | tathāgaṇitā guṇā yasyeti trayamapi saṁbodhanapadam | kairagaṇitā ityāha | paramairyatibhiḥ | kiṁbhūtaiḥ | śobhanā yatiḥ saṁyamo yeṣāṁ taiḥ | tava guṇagaṇasya parimitimudadhiṣu vartamāno maṇinikaraḥ kathamiva samiyāt sametu | aparimāṇatvādguṇānāṁ naivāsādayatītyarthaḥ | | 


vṛttapakṣe'tiśakkarībandhasāro guṇamaṇinikaraḥ | udadhiṣviti bahuvacananirdeśāt ekaśeṣādvā praticatuṣkaṁ yati lakṣito draṣṭavyaḥ | tathā padyālaṁkāraḥ 'jaladhiṣu jaladhiṣu guṇamaṇinikaraḥ ' iti | pūrvasmādasya yatimātreṇa bhedaḥ | pāṭhaśobhayā tu tasya jitvaratvam | atiśakkarībandhasāramiti nivṛttam | | 15 | | 


jayatītyādi | | 


jayati tava tanuriyamurūtarakarūṇa nikhilajagaducitaparibhugavaniriva | 

śiśumatikalitasakalajanabahuvidhavimatilaḍitavidhibhiracaladhṛtiriha | | 89 | | 


he urūtarakarūṇa | taveyaṁ tanuriha jayati | kiṁ bata nikhilasya jagata ucitā paribhuk paribhogastasyā avani tadvat | tathācalādhṛtirdhairyaṁ yasyāḥ | kairacalā | śiśuralpā matistayā kalito yaḥ sakalo janastasya bahuvidhaṁ vimatervipratipatterlalitaṁ yattasya vidhibhiḥ | | 


vṛttapakṣe'ṣṭāviti vakṣyati | aṣṭau ṣoaśākṣare cchandasi acaladhṛtirnāma | pareṣāṁ mātrāsamakajātāvetaudāharaṇam | | 


pratītyādi | | 


prati jaḍadhiyamiha samadhikagurūdaya mṛdumatirapi tava śubhamayasamudaya | 

karatalavinihitakuvalaya kalayati jinakulakuvalayamaviṣamabharamiti | | 90 | | 


jaḍadhiyaṁ prati lakṣyīkṛtya samadhikagurvī dayā yasya tasyāmantraṇam | śubhamayaḥ śubhahetukaḥ samudayo yasya | tathā karatale vinihitaṁ kuvalayamindīvaraṁ yena | etadapi dvayamāmantraṇapadam | iha jagati mṛdumatirapi jano jinakuvalayaṁ muditādibhūvalayaṁ tavāviṣamabharamadurvahabharamiti kalayati | yatastvaṁ karatalavinihitakuvalaya iti śabdacchalaḥ | | 


vṛttapakṣe 'ṣṭau kuvalayamapūrvam | tacca ḍalayoraikyāt jaladhiṁ prati yamo yatirasyāstīti tathā | | 


vyometyādi | | 


vyomavikīrṇakīrtimadaparimalakalanābhaṅguratuṅgavādimadakalakarinikaram | 

viśvavanodare'tra ravayatijitajaladaṁ nātha dadhāsyudāramṛṣabhagajavilasitam | | 91 | | 


he nātha | ṛṣabhaḥ śreṣṭhaḥ | sa cāsau gajaśca | ṛṣabhaśabdo bhadra śreṣṭhaparyāyaḥ | tathā ca 'ārṣabhaṁ siṁhanādaṁ nadāmi' iti prayogaḥ | na bhūpamānaman yathā gajarṣabheti syāt | tasya vilasitamudāramatra viśvanodare dadhāsi | kiṁbhūtam | vyomni vikīrṇā kīrtireva madaparimalasya kalanayā āghrāṇena bhaṅgurastuṅgavādimadakalakarinikaro yasmāt | gandhagajasya hi madagandhamāghrāyānye mattā api kariṇo lakṣyante | punaḥ kiṁbhūtam | ravo garjitam | tatra yatiḥ prayatna ikkasyādibhyaḥ | tayā jito jalado yena | | 


vṛttapakṣe 'ṣṭau ṛṣabhagajavilasitam | ravāḥ svarāste ca sapta tatra yatiryasya tattathāḥ | | ka ityādi | | 


kastvayi baddhavarmaṇi jagaddhitadhānadhiyā nirvihatapratijña paritāpakaṇaḥ kka cana | 

māravadhūjanasya kamanīyakapolatale yannavapattrabhaṅgaracanālasa eva karaḥ | | 92 | | 


jagaddhitasya dhānamādhānam taddhitadhānadhiyā baddhavarmaṇi baddhavīryasaṁnāhe tvayi kka cana parārthaviṣaye paritāpasya kaṇo lavo'pi | tasya mama hitatvāt | ata eva nirvihatapratijñetyāmantraṇam | nirniṣedhe'tra | avihatapratijñatvameva | kutaḥ | yad yasmānmāravadhūjanasya kamanīyakapolatale navā yā pattrabhaṅgaracanā tatrālasa eva karo vartate mārasya jitatvāt | | 


vṛttapakṣe 'ṣṭau pattra bhaṅgaracanā nāmāpūrvam | | 


nirūpametyādi | | 


nirūpamaramyarūpa jinajātadṛśvano 'ṣṭau madayati te'dhikaṁ vidhutaśoka lokapālān | 

sadupadhipuṇḍarīkanakharājirājiteyaṁ viracitapañcacīrarūcirā kumāralīlā | | 93 | | 


he nirūpamaramyarūpa | vidhutaśoka | te tava jinajātadṛśvanaḥ sugatasamūhaṁ dṛṣṭavata iyaṁ kumārī līlāṣṭau lokapālānmadayati harṣayati | adhikamatyartham | jinajāta dṛśvano'pi kumāralī leyamatirūciretyatyarthamadahetuḥ | kīdṛśī | viracitapañcacīratvena rūcirā | punaḥ kiṁbhūtā | san śobhana upadhirūpādhiriha svarṇa yasyāḥ | sā cāsau puṇḍarīkasya vyāghrasya nakharājiśceti tābhyāṁ rājiteti | 


vṛttapakṣe 'ṣṭau kumāralīlā nāma | aṣṭāvitīta ūrdhvaṁ nādhikriyate | | 


guṇānāmityādi | | 


guṇānāmatyaṣṭiḥ kathamiha mamevāstu jagatāmiti cchandaḥ svairaṁ pariṇatimavāpattava tathā | 

yathā tvayyevāsmin paramarasabhedapraṇayanī samudbhūtā bhūtirnikhilasukhaśākhāśikhariṇī | | 94 | | 


iha jagati | mama yā guṇānāma tyaṣṭirativyāptiḥ | saiva jagatāmāśiṣe kathamastviti | cchando 'bhilāṣastava svairaṁ śanaiḥ pariṇatiṁ paripākaṁ tathāvāpat agamat yathāsmin jagati nikhilānāṁ sukhānāṁ śākhā pāramitā tasyāḥ śikharaṁ paryantastadvatī guṇānāṁ vibhūtiḥ tvayyeva bhagavati samudbhūtā | parārthaparatvena svārthasaṁpadviśeṣāvāhakatvāt praṇidhiprasthānayordvayoḥ | kiṁbhūtā | paramasya rasabhedasya śṛṅgārādirasaviśeṣasya praṇayanī | | 


vṛttapakṣe 'tyaṣṭiḥ saptadaśākṣaraṁ cchandastathā pariṇatimavāpadyathā śikhariṇī samudbhūtā | sā ca rasāḥ ṣaṭ tatra prabhedo bhaṅgastatpraṇayanī | atyaṣṭicchandastathā pariṇatimavāpadyathā samudbhūteti mandākrāntāparyantamadhikṛtaṁ veditavyam | 


jayatītyādi | | 


jayatyamaramandiropalaviśālavakṣaḥ sthalaḥ sthalīkamalakānanapratimapādakandaprabhaḥ | 

prabhākaraśatādhikaprakaṭatejasālaṁkṛtaḥ kṛtāntamadamardanastribhavanāthapṛthvīdharaḥ | | 95 | | 


tribhavanāthā buddhāsteṣāṁ pṛthavyo muditādibhūmayastādharatīti tathā | sa jayati | kiṁbhūtaḥ | amaramandiraṁ merūḥ | tadupalavadviśālaṁ vakṣaḥ sthalaṁ yasya | etena hemābhatvamapi sūcitam | tathā sthalīkamalakānanapratimāpādakandaprabhā yasya | kamalānyapi kandādudbhavanti prabhāpi pādakandādudyatī śoṇatvādvitatatvācca kamalavanenopamīyate | prabhākaraśataṁ bahava ādityāḥ | tadadhikena tejasālaṁkṛtaḥ | sūryasahasrātirekaprabhatvāt | kṛtāntamadamardanatvena mṛtyumārajaya uktaḥ | | 


vṛttapakṣe 'tyaṣṭicchanda stathā pariṇatimavāpadyathā pṛthvī vṛttabhedaḥ samudbhūtā | sa ca vṛttabhedo madā madanāste cāṣṭau tatra mardanaṁ chedo yasya tathā | pṛthvīviśeṣaṇatve tu māmardaneti syāt | | 


vimohetyādi | | 


vimohabalāndhakārapaṭalāvanadvairmudhā rasātalaguhātiśāyibhavasaṁkaṭeṣu sthitam | 

tvadaṅghrikamalāśrayotsavasukhaṁ na cedādṛtaṁ cirasya jinavaṁśabhāskara kumāra mārairjitam | | 96 | | 


he jinavaṁśabhāskara buddhavaṁśālokakara | kumāra | vimohabahalāndhakārapaṭalāvanaddhaiḥ prāṇibhiḥ | tvadaṅghri kamalāśrayotsavalakṣaṇaṁ sukhaṁ cedyadi nādṛtam | tadā rasātalaṁ pātālaṁ tadeva guhā anālokatvāt | tadatiśāyiṣu bhavasaṁkaṭeṣu mudhā niṣfalaṁ sthitam | tadā ca cirasya mārairjitaṁ jīyate | | 


vṛttapakṣe 'tyaṣṭicchandastathā pariṇatimavāpadyathā rameti pṛthivī samudbhūtā | pūrvā pṛthvī iyaṁ ca pṝthivī yatirahitā ceti bhedaḥ | | 


kalpaśatopapāditamahāfalamiva vihitaṁ cañcalametadāyuradhipa tvadavanatiparaiḥ | 

bhūṣaṇabhavyabhāvagamitaṁ śritagurūkarūṇādigyativaṁśa pattrapatitaṁ kamiva jalarūhaḥ  | | 97 | | 


etadaticañcalamāyustvadavanatiparairvihitam | kimiva | kalpaśatenopapāditaṁ saṁpāditaṁ yanmahāfalaṁ tadiva | yathā jalarūhaḥ padyasya pattre patitaṁ kaṁ pānīyaṁ cañcalamapi bhūṣaṇabhavyabhāvaṁ de gamayatīti tathoktamāśrayaviśeṣāt | taduktam 'tayomambujapattrasthaṁ dhatte muktāfalaśriyam ' iti | tadvadāyurapi | gurvī karūṇā yatra diśi mārge sā tathā | śritā gurūkarūṇā dik yairyatibhirmunibhisteṣāṁ vaṁśaḥ | itaḥ śritagurūkarūṇādigyativaṁśo yenaitat saṁbodhanapadamadhipeti ca | | 


vṛttapakṣe 'tyaṣṭiścchandastathā pariṇatimavāpadyathā vaṁśapattrapatitaṁ samudbhūtamiti liṅgavipariṇāmena saṁbandhāt | tacca dikṣu daśasu yatirasyeti digyati | | 


tavetyādi | | 


tava guṇavistarapraṇayapūtavacovibhavaṁ varada sa eka eva sumukho mukhamāvahati | 

madhumayasāmadhāma yajuṣā sajuṣānugataṁ śravaṇasudhābhimānabhavanarkkuṭakaṁ ca vidhiḥ | | 98 | | 


he varada | tava guṇānāṁ praṇayena paricayena pūto vacovibhavo yasya tādṛḍmukhaṁ sa evaiko vidhirāvahati nānyaḥ | ata eva sumukhaḥ | nanu trayīparicayādeva tasya sumukhatvamastītyāha | madhumayasya gānamādhuryāt | sāmno vedaviśeṣasya dhāma sthānamapi | apyarthasya casya pratyekābhisaṁbandhāt | tathānugatamapi | kena | yajuṣā | kiṁbhūtena | sajuṣā prītikareṇa | tathā śravaṇasudhā rūpeṇābhimananamabhimānastasya bhavanam | kka cit śravaṇasudhābhidhāneti pāṭhaḥ | tatrāpi śravaṇasudhetyabhidhānasya bhavanamabhidheyatvenāśrayaḥ | tādṛśāmṛcāṁ kuṭamiva kuṭam | svārthe kaḥ | ' kuṭanipāvastrī' ityamaraḥ | ghaṭa ivādhāra ityarthaḥ | evaṁbhūtamapi mukhaṁ sumukhatayā tadā āvahati yadā tvadguṇavistarapraṇayena pūtaṁ vacovibhavaṁ bhavati | | 


vṛttapakṣe 'tyaṣṭiścchandastathā pariṇatimavāpadyathā narkuṭakaṁ samudbhūtam | | 


tribhuvanetyādi | | 


tribhuvanasaṁmadapradajinavyavasāyamadhau sfuṭasahakāratāmahitamīhitamīśa tava | 

pravacanamañjarīsrutaśamāmṛtapānamudābhṛta yatiṣaṭpadaṁ kalakaṇatkṛtikokilakam | | 99 | | 


he īśa | tribhuvanasya saṁmadaprado yo jinasya vyavasāyo bodhisattvāvasthāyāṁ jagaduddharaṇodyamaḥ sa eva madhurvasantaḥ | tadviṣaye sahakaraṇaṁ sahakāraḥ | sa sfuṭo yasya tadbhāvastattvaṁ sahakāratā | tayā mahitaṁ tavehitaṁ ceṣṭitaṁ kartu yatiṣaṭpāmabhṛta puṣṭavat | tathā kalaṁ kkaṇan kṛtijana eva kokilaḥ | svārthikaḥ kan | tamapyabhṛta | ubhayatra jātāvekavacanam | kayābhṛta | pravacanamañjaryāḥ srutasya syanditasya śamāmṛtasya tasya pānāt yā mut tayā | āryamañjughoṣasya hīcchāpratibaddhabodhaḥ ceṣṭitamaśeṣabuddhānāṁ hetvavasthāyāṁ jagaduddharaṇasya sahakāribhāvaṁ bhajadabhivardhamānaṁ krameṇa tānabhisaṁbuddhīkṛtya taddharma deśanāniṣyandanirvāṇasudhāsvādaprītyā yatijanaśrāvakān kṛtinaśca bodhisattvān bibharti | tathā trijagatpramodaprade 'pi madhau vikasaccūtatarūśālitayā ceṣṭitamucitamalīnāṁ kalakkaṇatkārāṇāṁ kokilānāmabhinavodbhinnamañjarīniryanmakarandapānānandenaiva tān bibharti nānyathā vighātaikarasatvācchamasya | | 


vṛttapakṣe'tyaṣṭiśchandastathā pariṇatimavāpadyathā kokilakaṁ samudbhūtam | tacca yatayaśca ṣaṭ ca tatra padaṁ yatiryasya tathā | | 


kka cid ityādi | | 


kka cidapi bhavadbhītyā bhūripravādimadadvipoddalana sugatasvāntakṣmābhṛdgabhīraguhāgṛha | 

tribhavanavanādhīśa krīḍārasārṇavasaṁyatā dravati hariṇīvāraṁ mārapracaṇḍamahācamūḥ | | 100 | | 


vane'dhīśo vanādhīśaḥ | sāmānyaśabdatve 'pyatra siṁhābhidhānaṁ madadvipoddalanatayā kṣmābhṛdgambhīraguhāgṛhāhivāsāt hariṇīvidrāvaṇācca | bhagavānapi tribhavane vanādhīśa iva vanādhīśaḥ | sugatānāṁ svāntaṁ manaḥ | tatkṣmābhṛdgambhīraguhā saiva gṛhaṁ yasya | bhūrivādi madadvipānāmuddalanaśca | trayametadāmantraṇapadam | kkacidapyavasthābhede bhavato bhītyā mārasya pracaṇḍamahācamūraraṁ śīghraṁ hariṇīva dravati palāyate | kiṁbhūtā | krīḍārasa eva vistaratvādarṇavastatra saṁyatā tadāyattetyarthaḥ | | 


vṛttapakṣe'tyaṣṭiśchandastathā pariṇatimavāpat yathā hariṇī samudbhūtā | sā ca raseṣu ṣaṭsu arṇaveṣu ca caturṣu saṁyatā yatiyuktā | | 


durdāntānāmityādi | | 


durdāntānāṁ damanavidhaye kkāpi kārūṇyavegād dhatse mūrtiṁ caraṇaśikhayā khyātavikrānta yasyāḥ | 

trailokīyaṁ śrutirasabhidākrandanādaikavṛttirmandākrāntā vrajati vilayaṁ nātha na svāsthyamāśu | | 101 | | 


he nātha khyātavikrānta | durdāntānāṁ damanavidhaye kkāpi viṣaye kārūṇyasya vegādudrekānmūrti dhatse yasyāścaraṇa śikhayā iyaṁ trailokī mandamapyākrāntā satī vilayaṁ viśeṣeṇa līnatāṁ vrajati majjatīti yāvat | tathā satī na āśu svāsthyaṁ vrajatīti yojyam | kiṁbhūtā | śrutirasaṁ śravaṇābhilāṣaṁ bhinattīti kkip | sa cāsāvākrandanādaśca | tatraikā vṛttiḥ pravṛttiryasyāḥ | 


vṛttapakṣe 'tyaṣṭiśchandastathā pariṇatimavāpat yathā mandākrāntā samudbhūtā | śrutirvedāścatvāro rasāḥ ṣaṭ | tatra bhidbhedo yasyāḥ sā tathā | ita ūrdhvamatyaṣṭirnādhikriyate | | 


śobhetyādi | 


śobhāsaṁpattiḥ śirasi gurūṇaikena saivopajātā yā syātkalpadroḥ śubhafalanibhaṁ bibhrato bhadrakumbham | 

vyākhyāna preṅkhatkarakararūhodbhāsinī bhāti bharturdorvallī ceyaṁ kusumitalatā vellitevānilena | | 102 | | 


yā syāccho bhāsaṁpattiḥ kalpadroḥ kalpavṛkṣasya | kiṁbhūtasya | śubhafalanibhaṁ sarvasattvasādhāraṇapuṇyafalaprāyaṁ śirasi bhadrakumbhaṁ vibhrataḥ | saiva bharturmañjuśriyaḥ śirasi sthitena gurūṇā akṣobhyeṇopajātā bhavati | bhartuḥ kalpatarūkalpasyeyaṁ dorvallī anilena vellitā kampitā kusumitalateva bhāti | katham | vyākhyānena preṅkhantī cāsau karasaṁbandhinaḥ kararūhā nakhāstairūdbhāsinī ca | yasmāt viśeṣaṇayorapi viśeṣyamapekṣya viśeṣaṇaviśeṣyabhāvavivakṣāyāṁ samāsaḥ | | 


vṛttapakṣe yaiva mandākrāntā yā yatyādiḥ śobhāsaṁpattiḥ saiva śirasi ādau ekena gurūṇā kṛtenopajātā yasyāmiyaṁ kusumitalatāvellitā dhṛtau vakṣyamāṇāyāmaṣṭādaśākṣare cchandasi | | vṛttamityādi | | 


vṛttametadaśeṣabuddhakulākalaṅkakalānidherāhitaṁ hṛdi cenmahājaḍa hārahāritavānasi | 

jihvayā praṇayīti ceddhanasārasāramadena kiṁ karṇapūramakāri cet khalu khaṇḍitaṁ maṇikuṇḍalam | | 103 | | 


aśeṣabuddhakulasyāhlādadānādibhirakalaṅkakalānidherbhagavata etaduktaṁ vakṣyamāṇaṁ ca vṛttaṁ hṛdi cet āhita māropitam | vakṣyamāṇenetinā saṁbandhādityataḥ | he mahājaḍa muktāhāra hāritavānasi | asyaiva paramanirvṛtihetutvena mahāśītalasyāpi bhavato hāro'hāryevetyarthaḥ | jihvayā praṇayi cet kṛtam | i ghanaḥ sāro'sya ghanasāraḥ karpūrasāramadena kim | na kiṁcit | asyaiva susvādatvāt | karṇapūram | karṇabhūṣaṇamakāri cet | atrāpītiyogāt | ataḥ khalu niścitaṁ maṇimayakuṇḍalaṁ khaṇḍitaṁ jitam | etasyaiva śrotra bhūṣaṇabhūtatvāt | | 


vṛttapakṣe dhṛtau karṇapūraṁ nāma dṛṣṭalakṣyameva | | 


upacitetyādi | 


upacitapuṇyasaṁcaya śacīkaratalasukhadaiḥ paricaraṇairatṛptigamiva svamasamamahiman | 

maṇimayapādapīṭhafalakaṁ sfuṭayati bhavataḥ kalitatamālapattramalikānnamati śatadhṛtau | | 104 | | 


he upacitapuṇyasaṁcaya | asamamahiman | bhavato maṇimayaṁ pāda pīṭhafalakam | śacīkaratalena kriyamāṇatvāt sukhadairapi śacīkaratalasya vā sukhadaiḥ paricaraṇaiḥ parīṣṭibhiratṛptigamivātṛptamiva yattadadhunā namati śatadhṛtau śatamakhe alikāllalāṭāt sakāśāt | tadvā prāpyaṁ kalitaṁ tamālasya tāpiñchasya tilakīkṛtaṁ pattraṁ yena | tattādṛśaṁ svamātmānaṁ sfuṭayati | tṛptaṁ prakāśayatīti yāvat | bho/bhākṣabhujo 'pi kamanīyakāminīkaratalavihitaiḥ sukhahetubhirapi pariveśādibhistarpitasyāpi lalāṭatilakameva tṛptimāvedayate | tathā bhagavato 'pyupacitapuṇyasaṁbhārasyāsamamahimna stādṛṅmaṇimayapādāsanaṁ śacīnāmno yoṣitaḥ karatalasu khadai rūpasthānairnaiva tṛptimāviṣkaroti | yadā tu namataḥ kratūnāṁ śatasya karturlalāṭāduttamāṅgāt saṁkrāntatamālapattraṁ syāttadāviṣkriyā | | 


vṛttapakṣe tamālapatramapūrvaṁ sfuṭayati | kutra | bhavā rūdrā ekādaśa teṣu bhavataḥ | dhṛtāviti nivṛttam | | 


parārtha ityādi | | 


parārthe sthāsnūnāmatidhṛtimatāmīśa viśvānukampāmukhonmīlannānārasarasapadākarṇyāvedayāmi | 

daśāṁ tāmādhehi kṣaṇamapi guro pāvanīṁ pāvanānāṁ samantadhvāntāni praharasi yayā me'ghavisfūrjitāni | | 105 | | 


he parārthe sthāsnūnāmatidhṛtimatāṁ bodhisattvānāmīśa | nānāprakāro raso 'bhilāṣo yeṣu raseṣu te | tathā viśvānukampaiva mukhaṁ dvāraṁ te unmīlanto ye nānārasāsteṣāṁ pada | ida mapyāmantraṇam | ākarṇaya śṛṇu | āvedayāmi | kimāvedayasītyāha | he guro pāvanānāṁ madhye pāvanīṁ daśāṁ tāmapi kṣaṇamapyādhehi | yayāghānāṁ pāpānāṁ visfūrjitāni me harasi | kiṁbhūtāni | samantaṁ sarva dhvāntaṁ yebhyastāni | | 


vṛttapakṣe 'tidhṛtau ūna viṁśatyakṣare cchandasi satāṁ saṁmatā meghavisfūrjitā | raseṣu raseṣu pāṁ yatiryasyāḥ | | 


pāyādityādi | | 


pāyādvo varabuddhavaṁśajaladhervṛddhau sudhādīdhitirmañjuśrīḥ paribhūtamanmathakathaḥ prajñāṅganāsaṁgame | 

bhīmabhrāntivibhāvarīparibhave vibhradyatiṁ bhāsvato viśvakleśakuraṅgasaṅgaravidhau śārdūlavikrīḍitam | | 106 | | 


varabuddhavaṁśaḥ | sa eva vistaratvādinā jaladhistasya vṛddhau sudhādīdhitirmañjuśrīrvo yuṣmān pāyāt | prajñā yādvayā dhīḥ saivāṅganā tatsaṅga me'pi paribhūtamanmathakatha iti virodhābhāsaḥ | punaḥ kiṁbhūtaḥ | ādityasya yati mācāraṁ bibhrat | kiṁnimittam | bhīmā bhayāvahā yā bhrāntiravidyā saiva vibhāvarī tasyāḥ paribhave tathāpi viśvasya viśve vā kleśāsta eva kurañgāsteṣāṁ saṅgaravidhau śārdūlasya dvīpino vikrīḍitaṁ bibhraditi saṁbandhaḥ | | 


vṛttapakṣe liṅgavipariṇāmena saṁbandhādatidhṛtimataṁ śārdūlavikrīḍitam | bhāsvato bhāsvati dvādaśayatiṁ bibhrat | | 


antarityādi | | 


antastrāsāṅkurābhotpulaka tanurūhaistrailokyavijayāvasthāṁ te vīkṣyaṁ bhagnaṁ suramunivisarairūgragrahanudaḥ | 

kārūṇyādudyatasyāpyamalataraśarajjyotsnāparikarādindorbimbādanarghasmitavasuvadanāśeṣapriyakṛtau | | 107 | | 


smitameva vasu dravyaṁ yasya tattathā | anarghaṁ smitavasuvadanaṁ yasya tasyāmantraṇam | kasmāt sakāśāttathā tvamityāha amaletyādi | kiṁnimittaṁ tadityāha | aśeṣasya sattvanikāyasya priyakṛtau | te tava ugragrahanudastrailokya vijayā yācalakrodhādyavasthā tāṁ trailokyavijayarūpāṁ vā vīkṣya bhagnam | kaiḥ suramunivisarairdevarṣisaṁghaiḥ | kiṁbhūtaiḥ | antastrāsabījasyāṅkurābhā utpulakā hṛṣitāstanurūhā yeṣāṁ taiḥ | kathaṁbhūtasya tava | kārūṇyājjagadarthamudyatasyāpi kṛpayodyuktasya jagatprītividhānārthaṁ smitamukhasya ceyamavasthā virodhinīti cenna | āhatya bhayopadarśane paryante niḥśreyasāvahanāditi | | 


vṛttapakṣe kṛtau viṁśatyakṣare cchandasi suvadanā | tatra ca munīnāṁ visarairnivahairbhagnaṁ bhaṅgaḥ pratisaptakaṁ yatirityarthaḥ | kṛtāviti vṛttaṁ yāvadhikṛtam | | 


bhayetyādi | | 


bhayabhagnairatidūrato virahiṇāṁ pattraiḥ śrayāyāyatāmamarāṇāṁ gurūbhaktinirbharamanovyaktau sahāyopamam | 

gaganāmeyarayaṁ yugāntajaladadhvānāhikakṣveḍitaṁ paritaḥ khaṇḍitamāramastu jagatastvatsiṁhavikrīḍitam | | 108 | | 


tava siṁhasya vikrīḍitaṁ paritaḥ khaṇḍito māro yena tādṛśaṁ jagato 'stu bhavatu | kiṁbhūtam | bhayena bhagnaiḥ pattrairityairāvaṇādibhirvāhanairvirahiṇām | yataste tvadāśrayāyāgacchantaḥ surā dūrādeva tvatsiṁhavikrīḍitabhayabhraṣṭavāhanāḥ | ato bhagnāhaṁkāratayā tvayyabhivyakta gurūtarabhaktayaḥ saṁvṛttāḥ | tatasteṣāṁ bhaktinirbharamano 'bhivyaktau tvatsiṁhavikrīḍitasyaiva sāhāyyam | gurau vā vāhanādiparihāreṇāgamanādbhakti nirbharaṁ mano bhavatīti tadabhivyaktirūpopadeśe tasyaiva sahakāritetyabhiprāyaḥ | | 


vṛttapakṣe kṛtau siṁhavikrīḍitam | tacca khaṇḍitā mārāstrayodaśa yatra tādṛk | nanvaṣṭau vasvaṅgamadanā iti paṭhyate | satyam | kiṁ tu pratipadamārabhya madanatrayodaśīṁ yāvat smarāṇāmudayo bhavatīti trayodaśaivoktāḥ | yathā ca padyālaṁkāre 'idamīśanamataṁ kṛtau smarayati syāt siṁhavikrīḍitam ' ityasya vyākhyāne smarāstrayodaśeti | etacca vṛttaṁ śārdūlavikrīḍitasyādyaguroḥ sthāne laghudvaye satīti bhedaḥ | | 


vyāptetyādi | | 


vyāptaviśvayā śarannabhastalātiśuddhayā dhiyādhiyāta duḥsahārtiviklavāprameyasattvadhātvadhīnasatkṛpādaya | 

saṁsṛtau ca nirvṛtau ca śaśvadapratiṣṭha vādināṁ variṣṭha vṛttamīdṛśaṁ tu nāmato'pi nāparasya sidhimabhyupeti | | 109 | | 


he vyāptaviśvayā śarannabhastalātiśuddhayā dhiyādhiyāta adhyāśrita | duḥsahā ārtistayā viklavo vyākulo yo 'prameyasattvadhātustadadhīnā yā satī kṛpā tayā ādaya | saṁsṛtau saṁsāre | nirvṛtau ca nirvāṇe śaśvanna vidyate pratiṣṭhā yeṣāṁ te ca te vādinaśca teṣāṁ variṣṭhetīdamapi dvayamāmantraṇam | īdṛśamuktavakṣyamāṇaṁ bhavato vṛttaṁ nāmato 'pi nāmamātreṇāpyaparasya siddhiṁ niścayaṁ nābhyupaiti | | 


vṛttapakṣe kṛtau vṛttaṁ nāma | kṛtāviti nivṛttam | | 20 | | 


tīvretyādi | | 


tīvratāpavidrutāyasacchaṭāsadṛkkaṭākṣasaṁyamakṣaṇādhīnaviśvasaṁcayaiścaturdigīśvaraiḥ prakṛtyudañcitātmabhiḥ | 

sfāravibhramaprapañcapañcapañcabāṇajiṣṇubhirdaśātmanā sundarījanena cātanoṣi kāmapi prakāmavismayāṁ śriyam | | 110 | | 


tīvratāpena vidrutā yā āyasī āyasasya vā chaṭā tatsadṛśānāṁ kaṭākṣāṇāṁ saṁyamakṣaṇe 'dhīno viśvasya saṁcayaḥ sṛṣṭiryeṣāṁ taiścatasṛṇāṁ diśāmīśvarairyamāntakādibhiścaturbhiḥ krodhaiḥ karaṇabhūtaiḥ kāmapi prakāmavismayāṁ śriyamātanoṣi | kiṁbhūtaiḥ | prakṛtyaiva udañcito mahattvenotthāpita ātmā taiḥ tathā | sfāro vibhramasya bhrāntervilāsasya vā prapañco vaicitryaṁ tasya pañcanaṁ pañco vistāraṇaṁ yasya | sa cāsau pañcabāṇaśca tasya jiṣṇubhiḥ | na kevalametaireva | locanādayaḥ pañca devyo vakrādayaḥ ṣaṭceti daśātmanā sundarījanenāpi upalakṣaṇametanmāṇḍaleyakathanam | anye'pi draṣṭavyāḥ | | 


vṛttapakṣe prakṛtau ekaviṁśatyakṣare cchandasyudañcitā sundarī nāma | | 


utkīrṇetyādi | | 


utkīrṇonnidrakundaprakaramiva dṛśāṁ cārūbhaṅgaistribhāgaiḥ svedasrastāṅgarāgasnapitamiva muhuḥ kāntakānticchaṭābhiḥ | 

vyāptaṁ vyoma tvadarcārūcibhirabhihatāvidya vidyādharībhiḥ saurabhyākṛṣṭahṛṣṭakkaṇadalipaṭalollāsitasragdharābhiḥ | | 111 | | 


srajāmeva saurabhyeṇākṛṣṭaṁ paścādiṣṭārthalābhāddhṛṣṭamata eva kkaṇat yadalipaṭalaṁ tenollāsitāḥ srajaḥ pūjārthaṁ dharantīti tābhiḥ | tvadarcārūcibhirvidyādharībhirvyoma vyāptaṁ sat utkīrṇa upta ūrdhva kṣipto vā unnirāṇāṁ kundānāṁ prakaro yatra tadivābhātīti gamyam | kairvyāptaṁ tathābhāti | tāsāmeva dṛśāṁ tribhāgaiḥ kaṭākṣaiḥ sfuraṇa dṛśaiḥ cārūrbhaṅgo valanaṁ yeṣāṁ taiḥ | tathā tābhireva vidyādharībhiḥ kāntakānticchaṭābhirvyoma vyāptam | bhagavaddarśanajanitasāttvikasvedavaśāt srastenāṅgarāgeṇa vilepanena snapitaṁ mṛṣitamivābhāti | | 


vṛttapakṣe prakṛtyudañcitā sragdharā | sā ca cārūrbhaṅgo yatiryeṣāṁ taistribhiḥ bhāgaiḥ pratyekaṁ saptakākṣarairlakṣitā | prakṛtyudañciteti nivṛttam | | 


ākṛtītyādi | | 


ākṛtijanmavṛttavibhavakramātiśayasaṁpadaḥ sukhamiyādīśa digantagītamamalaṁ yaśaśca śaradindusundarataram | 

gāyati yastvadāhvayamayaṁ sadaiva bhagavanbhavādhvagajano nūnamagamyagaurava girāṁ guro guṇasamudra madrakamidam | | 112 | | 


he bhagavan īśa | girāmagamyagaurava guro guṇasamudra | yo bhavādhvagajana idaṁ tvadāhvayamayaṁ tvannāmagarbhaṁ madrakaṁ rāgaviśeṣaṁ sadaiva gāyati saḥ | ākṛtiśca rūpam | janma ca devādijātiḥ | vṛttaṁ ca saccaritam | vibhavaśca dhanādi | kramaśca vikramaḥ | eṣāmatiśayasaṁpada sukhaṁ yathā bhavati tatheyādāsādayet | digante gītaṁ śaradindusundarataratvādevāmalaṁ yaśaśceyāt | | 


vṛttapakṣe ākṛtau dvāviṁśatyakṣare cchandasi janma yasya tanmadrakamidaṁ vṛttam | tacca dikṣu daśasu anto virāmastena gītam | ākṛtijanmeti nivṛttam | | 


madhvāsāretyādi | | 


madhvāsārasnātodbhrāntaprabalamadamukharamadhukaranikaraṁ prīterekaṁ līlāvāsaṁ viditabalamapi munihṛdayavikṛtau | 

vāgīśāna tvayyekāntaṁ vasuviṣayaviratisamupacitabalīḥ saṁbhogaśrīmattākrīḍaṁ varada divi niyatamanubhavati | | 113 | | 


he vāgīśāna | varada | tvayi ekāntaṁ vasuviṣaye vigatā ratiryatra samupacayane tadyathā bhavati vasuviṣaye vādṛṣṭatayā samupacito baliḥ upahāro yena sa sudhīḥ | saṁbhogaśrīmattayā krīḍanaṁ krīḍaṁ divi niyatamanubhavati | kiṁbhūtam | madhunaḥ sudhāyā āsāreṇa snātastadanu upari bhrāntaḥ prabalamadena mukharo madhukarāṇāṁ nikaro yasmin | prīteśca ekamasādhāraṇaṁ līlāvāsam | ata eva munīnāṁ hṛdayavikārāyāpi balaṁ yasya viditaṁ tattathā | iha tvayi sarvasvena pūjāvidhā nāt svargasudhāpānakrīḍāsukhamanubhavatītyarthaḥ  | | 


vṛttapakṣe vasavo 'ṣṭau | viṣayāḥ pañca | teṣu yatiryasya tanmattākrīḍaṁ vikṛtau trayoviṁśatyakṣare cchandasi | | 


madetyādi | | 


madagurūgaṇḍagarjitajitonnatāmbudagajendravṛndamalinaṁ niśitasamastaśastrakiraṇaprabhāmbarapinaddhāttinivaham | 

pravararathādhirūdasubhaṭaṁ balaṁ balanidhe tvadekaśaraṇaṁ śrayati naraṁ manoharayatipraveśavaśagottamāśvalalitam | | 114 | | 


he balānāṁ sthānāsthānajñānabalādīnāṁ daśānāṁ nidhe | tvadekaśaraṇaṁ naraṁ balaṁ caturaṅgaṁ śrayati | kīdṛśam | madena gurūgaṇḍānāṁ garjitena jitonnatāmbudānāṁ gajānāṁ vṛndena malinam | tathā niśitasamastaśastrakiraṇānāṁ prabhā visfuraṇaṁ saivāmbaraṁ vastraṁ tena pinaddhaḥ pattinivaho yatra | kkacit prabhāsvareti pāṭhaḥ | tatra kiraṇaiḥ prabhāsvarādeva pinaddhaḥ pattinivaho yasmin tattathā | pravararathādhirūdasubhaṭaṁ ca | manoharā ucitānatikramā ca yati paramo yeṣām | tathā prakṛṣṭo veśo yeṣāmata eva te suśikṣitatvādvāhakavaśagā uttamāḥ | jātyutkarṣādaśvāstairlaḍitam | 


vṛttapakṣe harā ekādaśa | teṣu yatiryasya tadaśvalalitaṁ vikṛtau | vikṛtāviti nivṛttam | | 23 | | 


prītītyādi | | 


prītinivāsaṁ kṛtibhuvi viditodāravarapradavarivasanaṁ tvāṁ yāḥsmaratīśa pratihatavimatiḥ saṁtatamantimapadamuditeṣu | 

yauvanalīlāsacivasamudayatpañcamakasvarayatiramaṇīyā syādiha tanvī himakaravadanā tadvaśagā saha narapatilakṣmyā | | 115 | | 


he īśa | kṛtināṁ bodhisattvānāṁ bhuvi muditādibhūmau vidita | udāravaraprāṁ varivasanamārādhanaṁ yasya | yataḥ udi teṣu uktapadaśāliṣu madhye'ntimaṁ paryantavarti padaṁ yasya tathā bhavānatastaṁ tvāṁ prīternivāsaṁ yaḥ pratihatavimatiḥ saṁtataṁ smarati tasya puṁso vaśagā himakaravadanā tanvī saṁmatā narapatilakṣmyā saha syāt | kīdṛśī | yauvanena yā līlā saiva sacivo yasya sa cāsau samudayanpañcamasvaraśca tasya yatirmūrcchā tayā ramaṇīyā yuvatī | | 


vṛttapakṣe saṁskṛtau caturviśatyakṣaracchandaḥ saiva bhūstatra viditā tanvī | kiṁbhūtā | pañcamakaṁ pañcamaṁ sthānaṁ svarāḥ sapta | teṣu yatiḥ | tayā ramaṇīyā | | 24 | | 


viśvetyādi | | 


viśvahitaikāsaṅgasahāntaḥ karaṇakaraṇa vasupadamiva paramaṁ yo'dhipa gṛhṇātīha tavākhyāṁ tamabhikṛtivasatirapi bhuvi sarasī | 

sidhyati majjaddiggajagaṇḍacyutamadaparimalasurabhitasalilā sārasaṁhasakroñcapadāṅkotkanakakamalavanaraṇadalipaṭalā | | 116 | | 


viśvahite ekamadvitīyamāsaṅgaṁ sahate tadanuguṇatvāt yattādṛśamantaḥ karaṇasya karaṇaṁ pravartanaṁ yasya tasya saṁbodhanam | tathā adhipeti | yathā vasūnāṁ dravyāṇāṁ padamutpattisthānaṁ kiṁcitprasiddham | tathā tavākhyāpyabhimatādatiśayasiddhihetutvāt vasupadamiva paramam | vasūnāṁ padamiva vācakamiva iha jagati yo gṛhṇāti tamabhilakṣyī kṛtya kṛtināṁ vibudhānāṁ vasatirapi sarasī bhuvi sidhyati | kīdṛśī | majjaddiggajagaṇḍacyutamadaparimalasurabhitasalilā | tathā sārasahaṁsakrauñcapada maṅko yatra | tathā udgateṣu kanakakamalavaneṣu raṇadalipaṭalaṁ yasyāṁ saivaṁrūpā sarasī devānāmapi krīḍāśrayaḥ | | 


vṛttapakṣe'bhikṛtiḥ pañcaviṁśatyakṣaraṁ cchando vasatiryasyāḥ sā krauñcapadā | sā ca karaṇāni ca vasavaśca teṣu padaṁ viśrāmaṁ gṛhṇāti | karaṇāni pañca | | 25 | | 


dhvāntetyādi | | 


dhvāntadhvaṁsin mārārāte hatavṛjina jinatanayabhūvibhūṣaṇa mutkṛtau praudonmīlallāvaṇyaśrīḥ sthitijanaka giri bhavabhidāmudāraparākrama | 

tvayyārabdhāvandhyārādho vidhurayati varada sudhiyāṁ virājatayā sfuran bhogāsakto'pīha svairaṁ viṣamatamaviṣayatanubhṛdbhujaṅgavijṛmbhitam | | 117 | | 


he dhvāntadhvaṁsin | mārārāte hatavṛjina kṣatapāpa | jinatanayabhūvibhūṣaṇa | mutkṛtau pramodajananena praudā unmīlantī lāvaṇyaśrīryasyedamapi saṁbodhanam | tathā bhavabhidāṁ buddhānāṁ giri vāgviṣaye sthitijanaka saddharmadhūrdhara | udāraparākrama bhagavan | tvayyārabdho 'vandhya ārādha ārādhanaṁ yena sa pumān | he varada svairaṁ svacchandaṁ vidhurayati damayati | kim | viṣamatamā vinopāyaṁ bhujyamānatvenāniṣṭāvāhakatvād viṣayā rūpādayo yeṣāṁ te ca te tanubhṛtaśca ta eva bhayahetutvādbhujaṅgāsteṣāṁ vijṛmbhitam | kiṁbhūtaḥ | bhogeṣvāsakto'pi | sudhiyāṁ madhye viśeṣeṇa rājata iti virājatā tayā sfuran re | vīnāṁ pakṣiṇāṁ rājatayā garūḍo 'pi | ahīnāṁ bhogeṣu deheṣvāsaktaḥ | viṣamatamaṁ viṣaṁ yāti śrayati sa cāsau tanuśca tadbhṛto ye bhujaṅgāsteṣāṁ vijṛmbhitaṁ vidhurayati | | 


vṛttapakṣe utkṛtau ṣaḍviśatyakṣare cchandasi bhujaṅgavijṛmbhitam | tacca girayo 'ṣṭau kulaparvatā rūdrāścaikādaśa teṣu bhidā bhaṅgena lakṣitam | nanvanyatra saptaiva kulācalāḥ rājaḥ 'vasukula giribhiḥ syānmālinī nau mayau ya ' iti | satyam | iha tvaṣṭau draṣṭavyāḥ | tathā cānargharāghavaḥ 'mūrtīraṣṭa maheśvarasya dalayannaṣṭau kulakṣmābhṛtaḥ ' iti | ratnākare 'vasumadanadahanamunibhirbhujaṅgavijṛmbhitam ' ityatra vasubhirmadanairdahanairmunibhirasyeti vivaraṇaṁ tallekhakapramādāyātam | madanadahano rūdra eva hi tatrābhimata rājaḥ vasumanasijariputuragairbhujaṅgavijṛmbhitam iti | | 


tanvadityādi | | 


tanvatsusfuṭamaviratamamitamamṛtarasakaṇamiva parito'ṅgeṣu pratyālocanasamudayinavarasarasapadamasadṛśamatulaśrīkam | 

yatkṛcchairapi na sulabhamaparavividhasukṛtavidhibhirabhiyuktātmā tvatsevātarūfalamiha samanubhavati tadakhilavipadapavāhākhyam | | 118 | | 


ākhilā vipado'pavahatyadhikrāmatyaṇi | akhilavipadapavāhamākhyā yasya tat tvatsevā tarūfalamiha jagatyabhiyuktātmā puruṣo 'nubhavati | kiṁbhūtam | yatkṛcchairapi kaṣṭasādhyairapi aparaiḥ sukṛtavidhibhirna sulabham | ata evāsadṛśamatulaśrīkaṁ ca | punaḥ kiṁbhūtam | ālocanamālocanaṁ prati samudayinaśca te navarasāśca śṛṅgārādayaḥ | teṣu raso 'bhilāṣo yeṣām | teṣāṁ padam | ata eva suṣṭhu sfuṭamaviratamamitamamṛtarasakaṇamivāṅgeṣu paritastanvat | sudhārasapṛṣadbhiḥ parito 'ṅgāni siñcaditi yāvat | athavāṅgeṣu paritaḥ sfuṭamaviratamamitamamṛtarasakaṇamiva tanvatsu satsu | yathoktaṁ tat tvatsevā tarūfalamanubhavatītyarthaḥ | | 


vṛttapakṣe utkṛtāvapavāha ityākhyā yasya taddhṛttm | nava ca rasāśca teṣu padaṁ yasya tattathā | iyatā yatiśarīrasaṁjñopetaiḥ sacchandobhedairbhagavataḥ stutirūktā | ita ūrdhvaṁ daṇḍakabhedairvaktavyeti | | 


capaletyādi | | 


capalacaraṇapīḍitāgādhipopetapātālatālūcchalavdyālapālastutaṁ jayati jayati cārūkārūṇyakelisfuratppadyanarteśvarākāralīlāyitam | 

anibhṛta bhujadaṇḍaṣaṇapracaṇḍānilollāsitaḥ śrāntiśāntiṁ tanotīva te pralayasamayaśaṅkayā yatra lokatrayīdaṇḍakaścaṇḍavṛṣṭiprayāto'mbudaḥ | | 119 | | 


padyanarteśvaro mañjuvajrasyāmnāyaviśeṣaḥ | kārūṇyakrīḍayā sfuraccārūpadyanarteśvarākāralīlāyitaṁ tava jayati jayatīti saṁbhrama ābhīkṣṇye vā dvirūktiḥ | kiṁrūpam | capalacaraṇābhyāṁ pīḍitena agānāmadhipena merūṇā tadupari natenāta upetasya pātālasya bhayāt tālunā ucchalatā vyālapālena bhujagapatinā stutam | yatra padyanarteśvarākāralīlāyite nṛtyatvarayā anibhṛtānāṁ bhujadaṇḍānāṁ ṣaṇḍena saṁdohena ullāsitaścaṇḍayā vṛṣṭhayā prayā ( ? ) to 'nugato 'mbudaste tāṇḍavaśrānteḥ śāntiṁ tanotīva | nṛtyato hi śramo bhavati sa cānilollāsitena varṣatā payodenāpohyata iti bhagavato'pi tathaivotprekṣyate | kīdṛśaḥ | pralayasamayaśaṅkayā lokatrayīṁ daṇḍayati pīḍayati tathā | vineyaviśeṣamanujighṛkṣoḥ khalu bhagavataḥ kṛpākelinirbharatāṇḍavārambhe 'tyadbhutodbhaṭavikaṭabhujadaṇḍamaṇḍalaprabhavaprabhañjanajavairūjjṛmbhitaḥ sasaṁrambhamambhobhṛdakāṇḍapracaṇḍavāridhārāndhakārārabdhadurdinaḥ saṁvartaḥ saṁvṛtta iti cetasi trāsamāntanvānaḥ pīḍayatyāhatya jagattrayaṁ paryante tu parahitaikapariṇāmamadhura eva | | 


vṛttapakṣe caṇḍavṛṣṭirapāto nāma prathamo daṇḍakaḥ | dīrghatvāddaṇḍa iva daṇḍakaḥ | | 27 | | 


pratītyādi | 


pratipadamiha jātaśuddheḥ samādhestrayasyākṣarasyābhisaṁvardhanādantyarūpaspṛśaḥ samadhigamavaśājjayatyāryavaryaiḥ prabhūtapramodaiḥ pragītaḥ prabhāvaprakarṣastava | 

varada yadanumodanāvādasārāviṇātṛptacittaiḥ surairvādyamānā na yānti śramamaparimaparamopakārottamarṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhāayaḥ | | 120 | | 


he varada | aparimo 'nuttaraḥ paramopakārastatrottamarṇa ivottamarṇastasya saṁbodhanam | prabhūtapramodairāryavaryaiḥ pragītastava prabhāvaprakarṣa iha jagati jayati | kasmāt sa tathābhūtaḥ | trayasya śūnyānimittāpraṇihitalakṣaṇasya samādheḥ samadhigamavaśāt | kiṁbhūtasya | pratipadamabhisaṁvardhanājjātaśuddheḥ prahīṇamalasyākṣarasyāvicalasya | antyarūpa spṛśaḥ prakarṣaparyantagatasvabhāvasya | yasya ca pragītasvabhāvasyānumodanāvādena yatsārāviṇaṁ saṁbhūya ravaṇaṁ tatrātṛptacittaiḥ surairvādyamānāḥ śramaṁ viśrāmaṁ na yānti | ke | arṇavasya vyālā iva kārṣṇyāt ye jīmūtāsteṣāṁ manojñadhvanitvena līlākarā ye uddāmaśaṅkhādayaste | | 


vṛttapakṣe iha caṇḍavṛṣṭiprapāte 'ntyānāṁ trayāṇāma kṣarāṇāṁ gurūlaghukrameṇa yadrūpaṁ tatspṛśastrayasyākṣarasya pratipadaṁ pratipādamabhisaṁvardhanāt | arṇārṇavavyālajīmūtalīlākaroddāmaśaṅkhāayo ye te daṇḍakabhedāḥ śramaṁ viśrāmaṁ paryantaṁ na yānti aparyantā iti yāvat | tatrārṇasye damevodāharaṇam | arṇavādīnāmūhitavyānīti | | 27 | | 


pravikacetyādi | | 


pravikacakanakapaṅkejasaubhāgyabhāgaṅga dattenabhāvāśritebhyastamaḥ sutribhuvanaśamavidhānārtha nirvāṇanīvṛttamālākṛtāvāttabhakte bhavārau | 

daśabalatanayavargāgrimeṇa tvayā nātha nirmāthiduḥkhāpahena stutena pracita iti śubharāśirmahān yastataḥ stājjanaughe samṛdhiḥ samagre'pi saiva | | 121 | | 


pravikacakankapaṅkajasaubhāgyabhāgaṅgaṁ yasya | ina ādityaḥ | tamaḥsu ajñānatimiraviṣaye tannāśārtham | āśritebhyo dattaminatvaṁ yena | tribhuvanasya śamo nirvāṇaṁ tadvidhānārtha nirvāṇanīvṛnnivaraṇaṁ yasya | tathā tamālākṛtau śyāme bhavārau bhagavatyakṣobhye āttā bhaktiryena sa tathā | catuṣṭayamidamāmantraṇam | he nātha | daśabalatanayavargasya bodhisattvagaṇasyāgrimeṇādimena | nirmāthiduḥkhāpahena tvayā | iti yathoktakramastutena yo mayā mahān śubharāśiḥ pracitastataḥ śubharāśerbhagavato yā samṛddhiḥ saiva janaudhe 'pi samagre stādbhavatu | | 


aparo'rthaḥ | mitrapādānāṁ gaṅgadatta iti gṛhasthanāma | tatpiturdaśabala iti | tatkāla eva caiko ṇam | daśabalatanayavargasyāgrimeṇa jyeṣṭhena mayā gaṅgadattena nirvāṇaṁ nayatīti nirvāṇanīrvṛttamāleyaṁ kṛtā | ityataḥ pracito yo mahānśubharāśirityādi vyākhyātārtham | | 


vṛttapakṣe pracito nāma | samṛddhiḥ saiveti yaivāntyākṣaratrayasya caṇḍavṛṣṭiprapāte saṁtatyā vṛddhiḥ saiva pracite'pi | kevalaṁ madhyalaghutraya iha tvādilaghutrayasyeti bhedaḥ | tatra caṇḍavṛṣṭiprayāta pracitasyedamudāharaṇam | 'arṇapracitādīnāmunneyāni yatheṣṭaṁ vā nāmāni' iti padyālaṁkāraḥ | samagre sarvatra daṇḍake na tvatraiva | tena vakṣyamāṇe 'pi pravṛttākhye pracitavadakṣaratrayasya vṛddhau nāmāntaram | | 


ahamityādi | | 


ahamapi tava pādapadyābhisaṁrādhanādhīnadhīsaṁnirūddhāntaradhvāntajātaḥ samadhigatasamastavastūtkaravyāpinaisargikasvapnamāyāmayādvaitatattvaḥ | 

akarūṇakarūṇābalāvāryavīryodayārabdhanānāvidhavyāpṛtidhvastamārastrijagati paramopakāraikakṛtyapravṛttaścareyaṁ jano yāvadeko'pyamuktaḥ | | 122 | | 


na kevalaṁ janaughe 'pi saiva samṛddhiḥ stādahamapi tribhuvanasya paramopakāra evaikaṁ kṛtyaṁ tatra pravṛttaścareyaṁ janmaśitayā tāvadyāvadeko'pi sattvo na mukta ityāryamañjuśriya iva praṇidhānaṁ vidhatte | kiṁbhūtaścareyam | tava pādapadyayorabhi saṁbodhane 'dhīnayā dhiyā samyagnirūddhamāntaraṁ dhvāntajātaṁ yasya | ata eva samyagadhigataṁ samastavastu visaraṇaśīlamabādhitatvāt naiḥ sargikaṁ svapnamāyāmayamadvaita eva grāhyagrāhakābhāvādadvaita tattvaṁ yena | akarūṇeṣu yā karūṇā tasyā balaṁ cāvāryavīryodayaśca tābhyāmārabdhayā nānāvidhayā vyāpṛtyā caryayā dhvastā mārā yena sa tathā | athavā akarūṇakarūṇābaletyāmantraṇam | | 


vṛttapakṣe pravṛtto'yaṁ nāma | pracite prathamaṁ ṣaḍ laghavastata ādilaghukāni trikāṇi sapta | iha  gurvantaṣallaghubhya ādi laghutrayāṇi sapta | vṛddhirūktaiva | | 


sfāretyādi | | 


sfārafullasthalāmbhojanirbhāsabhṛtpādapīṭhāntaviśrāntakāntāmaravyāladaityendracūlopalārciścayo duḥsahoddāmaduḥkhānalagrastaparyastaśaktitrilokīviśokīkriyānirvirāmaśramāścaryacaryānidhiḥ | 

śuddhasaṁbuddhavaṁśāvataṁsaprakāśasfuratkīrtikīrṇāntarālaprasāraḥ kumāro jayatyeṣa vāgīśvaraḥ sarvadurvāramārapravīradhvajinyuddhavadhvaṁsabaddhābhirāmāsamapraudinirvyūdagādapratāpodayaḥ | | 123 | | 


sarvadurvāramārapravīrāṇāṁ dhvajinyāḥ senāyā uddhavasyotsavasya dhvaṁse yā baddhā abhirāmāsamapraudistasyā nirvyūdayā gādo 'tyarthatīvraḥ pratāpodayo yasya sa eva vāgīśvaraḥ kumāro jayati | kiṁbhūtaḥ | sfārafullasthalāmbhojasya nirbhāsaṁ sādṛśyaṁ birbhati yatpādapīṭhaṁ tasyānte viśrāntaḥ kānto 'marendravyāḍendradaityendrāṇāṁ cūḍopalasya cūḍāratnasyārciścayo yasya sa tathā | duḥsahoddāmaduḥkhānalena grastā ata eva paryastā vyākulā śaktiryasyāḥ sā cāsau trilokī ca tasyā viśokīkriyāyāṁ nirvirāmaśramatvādevāścaryā yā caryā tasyā nidhiḥ | śuddhasaṁbuddhavaṁśasyāvataṁso bhūṣaṇaṁ tadvatprakāśate yā sfurantī kīrtitstayā kīrṇo vyāpto 'ntarālaprasāro yenāsau tathā | | 


vṛttapakṣe dvādaśabhirmadhyalaghutrayairayaṁ pratāpodayo mantavyaḥ | anyatrāsya mattamātaṅgalīlākara iti nāma | idameva lakṣyaṁ dṛṣṭam | jayadeveśanaratnākareṣu pravṛttaḥ pratāpodayaśca na staḥ | | 


praudetyādi | | 


praudavaravajravanitāṅgaparirambhavilasatpulakajālakajagajjayatanutraṁ sāntra savasāsramadhupānamadamuktavikaṭāṭṭahasitatrasadaśeṣasuradaityam | 

gādavinigūdadayavismayamayāpratimaraudratanumadvayamahārṇavanimagnaṁ śuddhaguṇadhāma karūṇābalamudāranavanāṭayarasavallalitavṛttamabhivande | | 124 | | 


tvāṁ karūṇābalamabhivande | kiṁbhūtam | vilasatpulakajālakaṁ jagajjaye tanutraṁ saṁnāho yasya | iyatā śṛṅgāravīrāvuktau | sāntraṁ vasāsahitamasraṁ tadeva madhu | tatpānamadena vimuktavikaṭāṭṭahasitaistrasadaśeṣasuradaityajātaṁ yasya | anena bībhatsahāsyabhayānakāḥ | gādamatyarthaṁ vinigūdāśrliṣṭā dayā vismayamayī āścaryakarī apratimaraudrā ca tanuryasya tam | anena kārūṇyavismayaraudrāḥ | advayaṁ grāhyagrāhakādi rahitaṁ tattvam | tanmaye mahārṇave nimagnam | tathā śuddhānāṁ guṇānāṁ daśabalādīnāṁ dhāma sthānam | anena śāntaḥ | ata eta udārā nava nāṭyarasā yasya santīti matup | tathābhūtaṁ lalitaṁ vṛttaṁ yasya | karmadhārayamatvarthīyādvahuvrīhireveṣṭavyo lāghavārthamityasya samāsamata evābhimatatvāt | vyāsavādimate tu matvarthīyo 'pi | yathā 'visakisalaya cchedapātheyavantaḥ ' iti | | 


vṛttapakṣe lalitavṛttaṁ nāma | atrādigurūlaghutrayāṇi sapta gurūdvayaṁ ca | asya lakṣaṇamīśānena darśitam | | 30 | | 


| | iti duṣkaraprabhedavṛttamālā stutivivṛtau samavṛttāni | | 


idānīṁ yathoddeśamardhasamavṛttairbhagavataḥ stutimāha | idamityādi | | 


idamardhamabālaśaśiprabhaṁ bālaraviprabhamādadhadardham | 

karūṇāvaśavarti bhavadvapuḥ kasya mano na karotyupacitram | | 125 | | 


karūṇāvaśena vartituṁ śīlaṁ yasya tadidaṁ bhavato vapuḥ kasyacit draṣṭurūpacitraṁ mano na karoti | upagataṁ citramāścaryam | atyādayaḥ krāntādyarthe dvitīyayeti samāsaḥ | kathaṁ tathā karoti yasmādabālaśaśiprabha mardha mādadhāti | bālaraviprabhaṁ cārdham | abālagrahaṇenātyantadhāvalyamuktam | bālagrahaṇena lauhityam | etacca nāmasaṁgītāvāmnāyāntaraṁ draṣṭavyam | | 


vṛttapakṣe idaṁ yathoktaṁ pūrvārdhamidaṁ cāparārdhamādadhadupa citramardhasamaṁ vṛttam | idamardhamādadhadardhamityadhikāro viparītākhyānikāṁ yāvat | yatra ca liṅgāntaraṁ tatra liṅgavipariṇāmena saṁbandhanīyam | ardhayorakṣarasāmye'pi laghugurūkṛto bhedaḥ | | 


tattvetyādi | | 


tattvasudhārasatṛptiviśeṣāt sakalasamīhitasiddhivaśādvā | 

tvaccaraṇānubhuvā bhavitavyaṁ bhavamathanaśruta na drutamadhyā | | 126 | | 


bhavasya saṁsārasya mathanaṁ śrutaṁ yasya bhavamathane vā śruto viditaḥ | tasyāmantraṇam | tvaccaraṇamārādhā no'nubhavati yastena puṁsā | nāsti dhīryasya tathā na bhavitavyam | asudhiya iti niṣedhādiha yaṇādeśa eva | kathamadhyā na bhavitavyaṁ drutaṁ śīghram | tattvasudhārasatṛpti viśeṣāt sakalasamīhitasiddhivaśādvetyubhayasaṁaduktā | 'tvaccaraṇānucareṇa na bhāvyaṁ bhavamathanaśruta na drutamadhye iti padyālaṁkārasūtram | tatra adhyā tvaccaraṇānu careṇa na na bhāvyamityarthaḥ | | 


vṛttapakṣe yathoktamidamardhamādadhatī drutamadhyā | | 


kimityādi | | 


kimuśanti budhā adhikaṁ vibho yadi janīya tadīyatanurbhavet | 

tava dṛṣṭisudhārasadhārayā sfuritahārarūcā hariṇapalutā | | 127 | | 


he vibho janīya janebhyo hita | budhāḥ kimadhikaṁ uśanti kāmayante | na kiṁcit | yadi tava dṛṣṭisudhārasadhārayā sfuritahārarūcā tadīyā teṣāṁ tanurhariṇī cāsau plutā ceti tādṛśī bhavati | hariṇaśabdo 'tra śuklaparyāyaḥ | hāreṇāpi hṛdi sfuratā tanuḥ vimalā vyāptā ca bhavati | | 


vṛttapakṣe hariṇaplutā | | 


iyamityādi | | 


iyamurūkarūṇārasā mukhaśrīḥ samadhigatā nijadhīśriyo rasena | 

sfuradadharadalātihārihemāmbujakalikeva vibhāti puṣpitāgrā | | 128 | | 


taveti vakṣyamāṇenābhisaṁbandhādiyaṁ tava mukhaśrīḥ puṣpitāgrā vikasitaparyantā | atihārihemāmbujakalikeva vibhāti | yato dharmadeśanādinā sfuradadharadalā | tathā urūkarūṇārasā | bahalakārūṇyamakarandā nijadhīśriyo rasenānurāgeṇa samadhigatā saṁbaddhā | nijadhīśriyeti tu yadi pāṭhaḥ syātsyādarthasya samīcīnatā | kanakapaṅkajakalikāpyurūrasā śriyo rasenānugatā ca bhavati | | 


vṛttapakṣe puṣpitāgrā aupacchandasikāprabhedaḥ | | 


mukhamityādi | | 


mukhamidamaparaṁ tavotpalaprakararūcāmiva bhāti saṁcayaḥ | 

samuditamiva kairavaśriyā harati mano'paravakramīdṛśam | | 129 | | 


idaṁ tava dakṣiṇaṁ mukhaṁ nīlatvādutpalaprakararūcāṁ saṁcaya iva bhāti | aparaṁ ca vāmavakraṁ śuklatvāt kairavasya śriyeva samuditaṁ samutpannamīdṛśamatisundaraṁ mano harati | | 


vṛttapakṣe'paravakraṁ vaitālīyaprabhedaḥ | | 


idamityādi | | 


idamardhasamaṁ samīkṣyate te bata vṛttaṁ jayino jagattrayasya | 

kkacidarthavidhau vidhūtaviśvā śiśulīlā lalitāpi yattaveyam | | 130 | | 


tava jagattrayajayina iyaṁ lalitāpi śiśulīlā yadya smāt | kkacidarthavidhau paraprayojanasaṁpādananimittaṁ vidhūtaviśvā rūpāntareṇa kampitajagattrayā bhavati | ata idaṁ vṛttamardhasamaṁ yasya tathā samīkṣyate | bataśabda āścarye | | 


vṛttapakṣe śiśulīlā | | 


padamityādi | | 


padamekamavekṣya te kṣaṇaṁ prasabhākrāntajagattrayīśikham | 

kathamastu na viśvabhāratī nijadāsīva tava priyaṁvadā | | 131 | | 


kṣaṇamekasmin kṣaṇe prabhasaṁ haṭhāt | ākrāntā jagattrayyāḥ śikhā śikharaṁ brahyāṇḍaṁ yena tādṛśaṁ te tava padamavekṣya jitasya ekapādatalākrāntarūpasya viśvasya bhāratī nijadāsīvapriyaṁvadā na kathamastu | bhavatyeva | sāpekṣatve 'pi gamakatvātsamāsaḥ | trivikramasyāpyuktarūpaṁ padamekamavalokya sarasvatī caturānanā nalinavanarājahaṁsī dāsīva priyaṁvadā saṁvṛttā | | 


vṛttapakṣe priyaṁvadā | vaitālīyaprabhedaḥ | | 


svarasetyādi | | 


svarasopanatāṁ śamaśayyāṁ kiṁ nu vidhūya dhiyo 'pyatidurgaiḥ | 

aticitracaritraśataiste vegavatī karūṇā yadi na syāt | | 132 | | 


yadi te tava karūṇā vegavatī duḥkhārte jagati viśvagāṇupracārā na bhavettadā śama eva śayyā śame vā śayanam | tāṁ svarasopanatāṁ vidhūya aticitracaritra śataiste kim | prayojanaṁ nāstītyarthaḥ | kiṁbhūtaiḥ | dhiyo 'pyatidurgaiḥ | manorathasyāpyaviṣayaiḥ | 


vṛttapakṣe vegavatī nāma | | 


sarvetyādi | | 


sarvātiśayasya dhāma dhāmnaḥ sarvāṅgīṇasulakṣyalakṣaṇaśrīḥ | 

lokasya gatāpi hi smṛtiṁ te bhadraṁ bhadravirāṭtanustanoti | | 133 | | 


bhadreṇa virāja ta iti bhadravirāṭte tava tanuḥ sarvasya lokasya smṛtiṁ gatāpi smaraṇaviṣayabhūtāpi na kevalamevaṁbhūtā bhadraṁ tanoti | kiṁbhūtā | hiśabdo bhinnakrame yasmāt | sarvātiśayasya dhāmnastejaso dhāma | tathā sarvāṅgīṇā sarvāvayavavyāpikā sulakṣyā suvyaktā lakṣaṇānāṁ śrīḥ saṁpattiryasyāḥ | | 


vṛttapakṣe bhadravirāṭ | | 


parita ityādi | | 


paritaḥ sfuradbhirabhirāmairaṁśumayaiḥ parārthaparamārthaiḥ | 

pavipadyakhaḍgamaṇicakraiḥ ketumatī vibhāti tava mūrtiḥ | | 134 | | 


parārtha eva paramo'rthaḥ prayojanaṁ yeṣāṁ taiḥ pavipadyakhaḍgamaṇicakrairakṣobhyāmitābhāmoghasiddhiratnasaṁbhavavairocanacihnaiḥ ketumatī tava kīrtiḥ pañcātmikasamājamaṇḍale vibhāti | kiṁbhūtaiḥ | parita ityādi sugamam | | 


vṛttapakṣe ketumatī | 'ketumatī svareṣu carame 'ṅge' iti padyālaṁkārasūtrādatra prathame pāde raseṣu carame svareṣu yatiriṣṭā | anyaistu te yatī na darśite | | 


caittetyādi | | 


caittamātra bhāvabhāji bhāvyate kka parā parārthasaṁpadīdṛśī dayāyām | 

seyametadākṛticchalādato 'vayavadhvanermatupstriyā samābhidhānā | | 135 | | 


cittasya viśeṣāvasthā caittam | tadeva tanmātram | tadbhāvastattvam | tadbhāji caittasvabhāvāyāṁ dayāyāṁ dayāviṣaye īdṛśī sarvākārapravṛttā parā parārthasaṁpat kka saṁbhāvyate | tasyā amūrtatvena tādṛkparārthasaṁpādanāsāmarthyāt | ataḥ seyaṁ dayaiṣokta lakṣaṇā yā bhagavadākṛtistadeva cchalaṁ tataḥ | avayavadhvaneravayavaśabdānmatup | sa eva strī | strīpratyayāntāvasthāparigrahāt | tayā anukaraṇamātrarūpayā samamabhidhānaṁ yasyā anukāryarūpāyāḥ | avayavavatītyarthaḥ | | 


vṛttapakṣe yavadhvanermatupstriyā samābhidhānā yavamatī | mādupadhāyāśca matorvo 'yavādibhya iti yavādipratiṣedhāt vatvābhāvaḥ | ṛjunā krameṇa saṁjñāpraveśo na nirvahatīti pūrveṣāmevaiṣa vākyavinyāsaḥ | ata ihaivoddhāryaśabdarūpavaiṣamye'pi śrleṣo 'bhimataḥ | tatra priyaṁvadāvegavatī bhadravirāṭketumatīnāṁ pratyekamayukpādau daśākṣarau yukpādāvekādaśākṣarau | drutamadhyāhariṇaplutāparavakraśiśulīlānāmaytukpādau ekādaśākṣarau yukpādau dvādaśākṣarau | puṣpitāgrāyavamatyorayukpādau dvādaśākṣarau yukpādau trayodaśākṣarāviti draṣṭavyam | | 


udayadityādi | | 


udayadarūṇakiraṇanikaraparikarakanakamayavimalahimakarajayanī | 

jayati nikhilajagadabhirūci kṛtipaṭuratibhava tava tanuriyamatirūcirā | | 136 | | 


he atibhava tava tanuriyamatirūcirā satī nikhilajagadabhirūcikṛtau paṭurjayati | rūciratvameva kṛtiḥ | udayaṁścāsau arūṇākiraṇaparikaro yaḥ kanakamayaḥ kanaka vikāraḥ himakaraśca tayorjayanī varṇāhlādakāritvābhyām | 


vṛttapakṣe'tirūcirā | ardhārdha iti ekatriṁśadakṣaramakhaṇḍamevārdham | ardhena yuktamardhamardhārdhaṁ tasmin sati | dvivacanāntatve tu ekaśeṣaḥ syāt | avihita caraṇavibhāgatveneyamatirūcirā paramate'rdhadvayenaiva veditavyetyarthaḥ | etanmate tu prathamaḥ pādaḥ ṣoḍaśākṣaro dvitīyaḥ pañcadaśākṣara iti catuṣpadīyamati rūcirā | tathā ca padyālaṁkārasūtram 'acaladhṛtiratha tithiraparamata iti yamaviratacaraṇayatiratirūcirā iti | | 


tribhuvanetyādi | | 


tribhuvanaduradhigamacaraṇaparicaraṇagurūvibhavabhagavadasitasugatapratikṛtisacivavimalamaṇinicayakhacitasuparighaṭanaguṇavasatiḥ | 

nijanayagadanaravalayalavasamanukṛtirasikanibhasurabhisurasumanaḥ parimalamiladalikulakaṇitanidhiradhigamajalada jayati tava śikhā | | 137 | | 


he adhigamajalada | tava śikhā cūḍā jayati | kīdṛśī | tribhuvanena duradhigamaṁ tvadekalabhyatvāt | caraṇaparicaraṇaṁ yasya | ata eva gurūvibhavaḥ | tādṛśasyāsitasugatasyākṣobhyasya yā pratikṛtirnirmāṇakāyaḥ | tasyāḥ sacivānāṁ tādṛśānāṁ vimalamaṇīnāṁ nicayena khacitatvāt suparighaṭanalakṣaṇasya vasatiḥ | tathā nijanayasya bodhi sattvanīteryo gadanaravastasya layo 'nutkaṭatā tasya lavaḥ | tatsamanukṛtau rasikanibhaṁ rasikaprāyaṁ ca tat | surasurabhisumanasāṁ tadāpīḍacūḍānām | parimalena miladalikulaṁ ca tasya yat kkaṇitaṁ guñjitaṁ tannidhiḥ | | 


vṛttapakṣe śikhā | tatrāyukpādayoḥ pratyekaṁ triṁśallaghūni gurvante | yukpādayoraṣṭāviṁśallaghūni gurū cānte | | 


samudayetyādi | | 


samudayadiśi samupanatarūciṣu vividhasamudayakaraṇamabhidadhatī praśamasukharasarasikamatiṣu nirūpamaśamasukhapathakathanapṛthuniratiḥ | 

aparimitasukṛtafalamadhipa tava jayati sakalajinanayanayanagīrṛjumatiṣu niyatamṛjuramṛtakuṭa kuṭilamatiṣu niratiśayakuṭila padā | | 138 | | 


he adhipa | amṛtakuṭa pravacanāśraya | jinanayasya prakāśakatvānnayanabhūtā tava gīrjayati | jinanayanayanetyamantraṇapadaṁ vā | kiṁbhūtā | samudaya eva dik purūṣārthaikadeśatvāt | tatra samupanatarūciṣu vineyeṣu vividhaṁ samudayasya karaṇamupāyamabhidadhatī praśamasukhalakṣaṇe rase rasikamatiṣu nirūpamasya śamasukhapathasya kathane pṛthuniratistatparatā yasyāḥ sā tathā | aparimitasya sukṛtasya puṇyajñānasaṁbhārasya falaṁ niṣyandabhūtā | punaḥ kīdṛśī | ṛjumatiṣu sattveṣu niyatamṛjuravakrapadā kuṭilamatiṣu tu niratiśayakuṭilapadā | | 


vṛttapakṣe kuṭilapadā | pareṣāṁ khañjeti mukhyaṁ nāma kuṭilapadādyu ktayā vyākhyāyate | tadviparyaya iti | śikhāyā viparyayaḥ | tena tatra yau yukpādau tāvihā yukpādau yau cāyukpādau tau yukpādau | | 


ākhyaniketyādi | | 


ākhyānikeyaṁ bhavato guṇānāmiti stuvaṁstvāmabhimanyate yaḥ | 

nūnaṁ sa gaṇḍūṣajalopayogān mayā nipīto'mbudhirityaveti | | 139 | | 


tvāṁ stuvan bhūtaguṇairabhivyāharan bhavato guṇānāmiyamākhyānikā sāmastyenākhyānamiti yo mahān manyate | nūnamityādi subodham | | 


vṛttapakṣe ākhyānikā | | 


yadyākhyānikā na bhavati kiṁ tarhi bhavatītyāha | api tvityādi | | 


api tvaśeṣasmaravairiṇāmapyākhyeyatākhyātimanāśriteṣu | 

guṇeṣu te nātha vṛthābhimānasyākhyānikāsau viparītapūrvā | | 140 | | 


kiṁ tu he nātha | aśeṣāṇāṁ smaravairiṇāṁ buddhānāmākhyeyatākhyātiṁ nirvacanīyatāvyapadeśamanāśriteṣu guṇeṣu yā ākhyānikāsau vṛthābhimānasya mithyābhimānino janasya viparītapūrvā ākhyānikā | anākhyāne 'pyākhyānābhimānāt | | 


vṛttapakṣe ākhyānikā viparītapūrvā | ākhyānikādvayamupajātiprabhedaḥ | caturdaśaprakārāsūpajātiṣu dve ardhasame anyā viṣamāḥ | tatrārdhasame ākhyānikāviparītākhyānikākhye | ete ca padyālaṁkāre upajātiprastāva eva darśite iti | | 


| | iti duṣkaraprabhedavṛttamālāvivṛtāvardhasamavṛttāni | | 


saṁprati yathoddeśaṁ viṣama vṛttau bhagavantaṁ stauti | aṣṭābhirityādi | | 


aṣṭābhirakṣaraiḥ pādo 'sodastadgādamajjanādanuvṛddhaiḥ | 

guṇasāgara sāgarairapūritāṅgurīgarto viṣamaṁ daśāntare dayāṁ padacaturūdhvaṁ nayati bhāvam | | 141 | | 


he guṇasāgara daśāntare vajrabhairavādidaśāyām | na  pūrito 'ṅgurīṇāṁ garto yasya sa tava pādo 'sodaḥ sodumaśakyaḥ | jātāvekavacanam | pādā ityarthaḥ | kaiḥ | akṣarairaśoṣyairaṣṭābhiḥ sāgaraiḥ | kiṁbhūtaiḥ | tasya pādasya gādamajjanādanuvṛddhairapi sumerūpariveṣṭikāḥ sapta bāhyaśca mahaudadhirityaṣṭau sāgarā iti viṣamaṁ rūpaṁ dayāṁ tava bhāvamabhiprāyaṁ nayati prāpayati | kiṁbhūtam | pādāścatvāra ūrdhvā yatra | | 


vṛttapakṣe padacaturūrdhvaṁ nāma viṣamaṁ vṛttam | tatra prathamaḥ pādo'ṣṭabhirakṣaraiḥ | ita ūrdhvamapare pādāḥ sāgaraiścaturbhirakṣarairanukrameṇa vṛddhairjñeyāḥ | | 


itītyādi | | 


iti nigaditajātau kṛtaviṣamacaraṇaracanāyām | 

laghugurūniyatibhṛti bhayamayati ko na bhavasi na yadi niyatamabhividhivacanamanu pīḍaḥ | | 142 | | 


ityanantaroktaprakāreṇa nigaditāyāṁ jātau svabhāvaviṣame tava ko na bhayamayati gacchati | kīdṛśyām | kṛtaviṣamacaraṇaracanāyām | vihitordhvādhaḥ pādavinyāsāyām | punaḥ kīdṛśi | laghugurūniyatibhṛti | vineyā nurodhāt kkacillāghavaṁ ca kkacidgauravaṁ ca bibhratyām | iha tu gauravamevābhipretam | sarva eva bhayamāsādayati yadi tvaṁ niyatamabhividhivacanamanu pīḍo na bhavasi | abhividhivaca namāṅ | tamanu tena saha pīḍa āpīḍaḥ | samantāddayāvān yadi na bhavasītyarthaḥ | | 


vṛttapakṣe nigaditāyāṁ padacaturūrdhvajātau kṛtaviṣamacaraṇaracanāyāmetacchlokaprastārakrameṇa laghugurūniyamaṁ dadhatyāṁ satyām | abhividhivacanamanu pīḍo vyākhyātārthaḥ | atrāntimadvayadvayaṁ gurū śeṣaṁ laghu | padyālaṁkāre tu padacaturūrdhvamaniyat ( ? ) pāṭhasaubhāgyābhāvādasmāt pṛthak darśitam | iha tu pūrvāmnāyānusāreṇoktam | | 


suciretyādi | | 


suciranihitahitamati kandāṅkura iva tava bhāti | 

viṣamajanadamanaghaṭitavikaṭamūrtestripuraharamukuṭamaṇisadṛśadaśanakalikeyam | | 143 | | 


viṣamajanadamanī ghaṭitā vikaṭā mūrtiryena tasya tava | tripuraharasya maheśvarasya mukuṭamaṇiḥ śaśikalā tatsadṛśī daśanakalikeyaṁ bhāti | atrāpīḍaprathamāadasya dvitīyatvaṁ dvitīyasya prathamatvam | śeṣaṁ pūrvavat | | 


prasaradityādi | | 


prasaradurūdahanaghanaghoracchaṭamiva gaganatalamanavadhi dadhānā | 

prasabhamabhimukhaṁ te praśamayati śamanamapi nayanavalanalavalīlā | | 144 | | 


te tavānantaroktarūpasya nayanasya yo valanalavo manāgāvarjanaṁ tasya līlāprasabhamabhimukhāgataṁ śamanamapi yamamapi praśamayati | kiṁkurvāṇā | prasarantī urūdahanasya ghanatvāt ghorā cchaṭā yasmiṁstādṛśamanavadhi gaganaṁ kaṭākṣajvālājaṭilatvāddadhānā | 


vṛttapakṣe lavalī | ihāpyāpīḍaprathamapādasya tṛtīyatvam | śeṣaṁ prāgvat | | 


mṛdvityādi | | 


mṛdujanamanu punariyameva praśamitasakalakaṭukaluṣaviṣarāśiḥ | 

pratimuhurabhinavamatulasukhanidhimupanayantī niyatamamṛtadhārā | | 145 | | 


praśamitasakalakaṭukaluṣaviṣarāśiriyameva tava nayanavalanalavalīlā | mṛdujanaṁ punarlakṣyī kṛtya niyatamamṛtasya dhāreva | kiṁ kurvatī | pratimuhuḥ punarabhinavamatulaṁ sukhasya nidhimāśrayamupanayantī | yathā vineyāśayaṁ karūṇayā nirmāṇavaicitryāt | | 


vṛttapakṣe āpīḍaprathamapādasyaiva caturthatve 'mṛta dhārā | | 


| | padacaturūrdhvaprabhedāḥ | | 


taḍityādi | | 


taḍitojjvalaṁ jaladarāśimaniśamudabhārabandhuram | 

ghoraghanarasitamīśa tanuḥ kṛpayā kuto'pi jayatīyamugatā ||  146 | | 


he īśa iyaṁ tavānantaroditarūpā tanuḥ kṛpayā kayāpyanirvacanīyayā niśamudgatā jaladarāśiṁ jayati | kīdṛśam | ujjvalaṁ taḍitā | tathā udakasya bhāro rāśiḥ | bhāre udakasyodabhāvaḥ | tena bandhuraṁ namram | ghoraghanarasitaṁ ca | ebhirūpamāna gatairviśeṣaṇairūpameyasya bhagavato yathāsaṁkhyaṁ praharaṇakiraṇairaujjvalyaṁ śyāmatva pīnatve pracaṇḍanibiḍāṭṭahasitaṁ ca dhvanitam | | 


vṛttapakṣe udgatā | atra prathamadvitīyapādau pratyekaṁ daśākṣarau | tṛtīyacaturthāvekādaśatrayodaśākṣarau | gurūlaghuniyamaḥ pratirūpaprastārādavadhāryaḥ | | 


ata ityādi | | 


ata eva duṣkaratarāṇi vilasitaśatāni tanvataḥ | 

hlādayatyakhilalokamidaṁ paṭukīrtisaurabhakamabhutaṁ tava | | 147 | | 


ata eva karuṇāvaśādeva anyeṣāṁ duṣkaratarāṇi vilasitaśatāni tanvatastava | paṭu sfuṭaṁ kīrte ridama dbhutaṁ saurabhakaṁ saundaryaṁ parimalo vākhilaṁ lokamāhlādayati | yaśo hi śubhraṁ sugandhi ceti kavisamayaḥ | 


sugandhayaddiśaḥ śuklamamlānakusumaṁ divaḥ | 

bhūri tatrāpatattasmādutpapāta divaṁ yaśaḥ | | 


iti ca māghaḥ | | 


vṛttapakṣe udgatāyā eva tṛtīyapādasyānyathātve yathādarśite saurabhakam | | 


bhṛkuṭītyādi | | 


bhṛkuṭīkaṭākṣadaśaneṣu kimapi vikṛtāni bibhrataḥ | 

damayati tava bhuvanāni vapurlalitaṁ ca kiṁ tu vikaṭaṁ yadīdṛśam | | 148 | | 


lalitaṁ ca manoharamapi tava vapurbhuvanāni damayati | nanu bhayānakasya bhuvanadamanaṁ yujyata ityāha | kiṁ tu bhṛkuṭīkaṭākṣeṇa yukteṣu daśaneṣu vikṛtāni | saṁbandhibhedādvahuvacanam | kimapīti kriyāviśeṣaṇam | vibhratastava yadīdṛśamato vikaṭam | | 


vṛttapakṣe udgatāyā eva tṛtīyapādasya yathādarśitamanyathātve lalitaṁ nāma pūrveṣāṁ kiṁ tu yadīdṛśamato nāmnā vikaṭaṁ yujyate | | 


| | udgatābhedāḥ | | 


prāgbhāretyādi | | 


prāgbhārātiśaye'pi tādṛśe 'dbhutabhīme bhuvanāhitahataye samaṁ samantāt | 

marūdanatiśayarayaḥ pracupitamapi tava na sameti salīlam | | 149 | | 


prāgbhāraḥ sumervādiparvatāvanataśikharabhāgastasyātiśayaḥ paryantastādṛśe 'pyatidurgatvāadbhutabhīme samantāt sarvato dikṣu samaṁ tulyakālaṁ bhuvanānāmahitahataye yattava salīlaṁ pracupitaṁ mandagamanaṁ tadapi | anatiśayarayo mahāvego 'pi marūnna sameti | 


kiṁ bhūyo bhagavanbhavantamāśrayamāptaḥ sthirabhāra matulamārṣabhaṁ dadhānam | 

tacchuddhavirāḍviśeṣaṇaṁ hyaparaviṣamaśirasi padaṁ vinidhatte | | 150 | | 


ārādhyeti bhavantamāśayaikasamṛvdyā kuśalaṁ yadamalamasti vardhamānam | 

tadidamakhilamudañcatu bhuvanamurūpadaṁ tvadabhimatamativividhavṛttaviśeṣaiḥ | | 151 | | 


api ca pracayena bhūyasā kuśalasyāsya nikāmanirmalasya | 

vigalatu sakalasya dehino bhavarajanīprabhavāndhakārarāśiḥ | | 152 | | 


| | sarvaviṣamāṇi | | 


kiṁ ca praudaprajñāpreyasyāliṅgenānaṅgakrīḍam | 

uḍupatirūciranicayamayamivavapuranatiśayakarūṇamiha vahadanubhavatu | | 153 | | 


| | ardhaviṣamam | | 


vicitravṛttairitivarṇanena yadācitaṁ candrakarāmalaṁ śubham | 

tato'stu lokaḥ parimuktaśokaḥ sfuranmahāsaukhyaśikhāsakhīvaraḥ | | 154  | | 


| | pādaviṣamam | | 


| | āryamañjughoṣasya duṣkaraprabhedā vṛttamālāstutiḥ samāptā | | 


 | | kṛtiriyaṁ mahāpaṇḍitasthavirajñānaśrīmitrasya | |